Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 দানিযেল্ভৱিষ্যদ্ৱাদিনা প্ৰোক্তং সৰ্ৱ্ৱনাশি জুগুপ্সিতঞ্চ ৱস্তু যদা ৎৱযোগ্যস্থানে ৱিদ্যমানং দ্ৰক্ষথ (যো জনঃ পঠতি স বুধ্যতাং) তদা যে যিহূদীযদেশে তিষ্ঠন্তি তে মহীধ্ৰং প্ৰতি পলাযন্তাং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 দানিযেল্ভৱিষ্যদ্ৱাদিনা প্রোক্তং সর্ৱ্ৱনাশি জুগুপ্সিতঞ্চ ৱস্তু যদা ৎৱযোগ্যস্থানে ৱিদ্যমানং দ্রক্ষথ (যো জনঃ পঠতি স বুধ্যতাং) তদা যে যিহূদীযদেশে তিষ্ঠন্তি তে মহীধ্রং প্রতি পলাযন্তাং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဒါနိယေလ္ဘဝိၐျဒွါဒိနာ ပြောက္တံ သရွွနာၑိ ဇုဂုပ္သိတဉ္စ ဝသ္တု ယဒါ တွယောဂျသ္ထာနေ ဝိဒျမာနံ ဒြက္ၐထ (ယော ဇနး ပဌတိ သ ဗုဓျတာံ) တဒါ ယေ ယိဟူဒီယဒေၑေ တိၐ္ဌန္တိ တေ မဟီဓြံ ပြတိ ပလာယန္တာံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:14
14 अन्तरसन्दर्भाः  

yii"sunaa te p.r.s.taa yu.smaabhi.h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya.m prabho|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|


atra j naanena prakaa"sitavya.m| yo buddhivi"si.s.ta.h sa pa"so.h sa.mkhyaa.m ga.nayatu yata.h saa maanavasya sa.mkhyaa bhavati| saa ca sa.mkhyaa .sa.t.sa.s.tyadhika.sa.t"sataani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्