Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 etarhi ekodhyaapaka etya te.saamittha.m vicaara.m "su"sraava; yii"suste.saa.m vaakyasya saduttara.m dattavaan iti budvvaa ta.m p.r.s.tavaan sarvvaasaam aaj naanaa.m kaa "sre.s.thaa? tato yii"su.h pratyuvaaca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতৰ্হি একোধ্যাপক এত্য তেষামিত্থং ৱিচাৰং শুশ্ৰাৱ; যীশুস্তেষাং ৱাক্যস্য সদুত্তৰং দত্তৱান্ ইতি বুদ্ৱ্ৱা তং পৃষ্টৱান্ সৰ্ৱ্ৱাসাম্ আজ্ঞানাং কা শ্ৰেষ্ঠা? ততো যীশুঃ প্ৰত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতর্হি একোধ্যাপক এত্য তেষামিত্থং ৱিচারং শুশ্রাৱ; যীশুস্তেষাং ৱাক্যস্য সদুত্তরং দত্তৱান্ ইতি বুদ্ৱ্ৱা তং পৃষ্টৱান্ সর্ৱ্ৱাসাম্ আজ্ঞানাং কা শ্রেষ্ঠা? ততো যীশুঃ প্রত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတရှိ ဧကောဓျာပက ဧတျ တေၐာမိတ္ထံ ဝိစာရံ ၑုၑြာဝ; ယီၑုသ္တေၐာံ ဝါကျသျ သဒုတ္တရံ ဒတ္တဝါန် ဣတိ ဗုဒွွာ တံ ပၖၐ္ဋဝါန် သရွွာသာမ် အာဇ္ဉာနာံ ကာ ၑြေၐ္ဌာ? တတော ယီၑုး ပြတျုဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 Etarhi EkOdhyApaka Etya tESAmitthaM vicAraM zuzrAva; yIzustESAM vAkyasya saduttaraM dattavAn iti budvvA taM pRSTavAn sarvvAsAm AjnjAnAM kA zrESThA? tatO yIzuH pratyuvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:28
8 अन्तरसन्दर्भाः  

tadaa sa p.r.s.tavaan, kaa.h kaa aaj naa.h? tato yii"su.h kathitavaan, nara.m maa hanyaa.h, paradaaraan maa gacche.h, maa coraye.h, m.r.saasaak.sya.m maa dadyaa.h,


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|


tasmaat yo jana etaasaam aaj naanaam atik.sudraam ekaaj naamapii la.mghate manujaa.m nca tathaiva "sik.sayati, sa svargiiyaraajye sarvvebhya.h k.sudratvena vikhyaasyate, kintu yo janastaa.m paalayati, tathaiva "sik.sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate|


anantara.m sa "si.syasamiipametya te.saa.m catu.hpaar"sve tai.h saha bahujanaan vivadamaanaan adhyaapakaa.m"sca d.r.s.tavaan;


kintu hanta phiruu"siga.naa yuuya.m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa.m sarvve.saa.m "saakaanaa nca da"samaa.m"saan dattha kintu prathama.m paalayitvaa "se.sasyaala"nghana.m yu.smaakam ucitamaasiit|


iti "srutvaa kiyantodhyaapakaa uucu.h, he upade"saka bhavaan bhadra.m pratyuktavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्