Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 ii"svaro jiivataa.m prabhu.h kintu m.rtaanaa.m prabhu rna bhavati, tasmaaddheto ryuuya.m mahaabhrame.na ti.s.thatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ঈশ্ৱৰো জীৱতাং প্ৰভুঃ কিন্তু মৃতানাং প্ৰভু ৰ্ন ভৱতি, তস্মাদ্ধেতো ৰ্যূযং মহাভ্ৰমেণ তিষ্ঠথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ঈশ্ৱরো জীৱতাং প্রভুঃ কিন্তু মৃতানাং প্রভু র্ন ভৱতি, তস্মাদ্ধেতো র্যূযং মহাভ্রমেণ তিষ্ঠথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဤၑွရော ဇီဝတာံ ပြဘုး ကိန္တု မၖတာနာံ ပြဘု ရ္န ဘဝတိ, တသ္မာဒ္ဓေတော ရျူယံ မဟာဘြမေဏ တိၐ္ဌထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 IzvarO jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddhEtO ryUyaM mahAbhramENa tiSThatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:27
9 अन्तरसन्दर्भाः  

tato yii"su.h pratyavaadiit, yuuya.m dharmmapustakam ii"svariiyaa.m "sakti nca na vij naaya bhraantimanta.h|


"ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki.m yu.smaabhi rnaapaa.thi? kintvii"svaro jiivataam ii"svara:, sa m.rtaanaamii"svaro nahi|


tato yii"su.h pratyuvaaca "saastram ii"svara"sakti nca yuuyamaj naatvaa kimabhraamyata na?


ataeva ya ii"svara.h sa m.rtaanaa.m prabhu rna kintu jiivataameva prabhu.h, tannika.te sarvve jiivanta.h santi|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|


avaadi.sam ime lokaa bhraantaanta.hkara.naa.h sadaa| maamakiinaani vartmaani parijaananti no ime|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्