Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 adyaarabhya kopi maanavastvatta.h phala.m na bhu njiita; imaa.m kathaa.m tasya "si.syaa.h "su"sruvu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अद्यारभ्य कोपि मानवस्त्वत्तः फलं न भुञ्जीत; इमां कथां तस्य शिष्याः शुश्रुवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অদ্যাৰভ্য কোপি মানৱস্ত্ৱত্তঃ ফলং ন ভুঞ্জীত; ইমাং কথাং তস্য শিষ্যাঃ শুশ্ৰুৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অদ্যারভ্য কোপি মানৱস্ত্ৱত্তঃ ফলং ন ভুঞ্জীত; ইমাং কথাং তস্য শিষ্যাঃ শুশ্রুৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အဒျာရဘျ ကောပိ မာနဝသ္တွတ္တး ဖလံ န ဘုဉ္ဇီတ; ဣမာံ ကထာံ တသျ ၑိၐျား ၑုၑြုဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAM kathAM tasya ziSyAH zuzruvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:14
15 अन्तरसन्दर्भाः  

tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


aparameka.m d.r.s.taanta.m "s.r.nuta, ka"scid g.rhastha.h k.setre draak.saalataa ropayitvaa taccaturdik.su vaara.nii.m vidhaaya tanmadhye draak.saayantra.m sthaapitavaan, maa nca nca nirmmitavaan, tata.h k.r.sake.su tat k.setra.m samarpya svaya.m duurade"sa.m jagaama|


yo jana etatpaa.saa.nopari pati.syati, ta.m sa bha.mk.syate, kintvaya.m paa.saa.no yasyopari pati.syati, ta.m sa dhuulivat cuur.niikari.syati|


apara.m paadapaanaa.m muule ku.thaara idaaniimapi lagan aaste, tasmaad yasmin paadape uttama.m phala.m na bhavati, sa k.rtto madhye.agni.m nik.sepsyate|


apara.m ye ye paadapaa adhamaphalaani janayanti, te k.rttaa vahnau k.sipyante|


tato duure sapatramu.dumbarapaadapa.m vilokya tatra ki ncit phala.m praaptu.m tasya sannik.r.s.ta.m yayau, tadaanii.m phalapaatanasya samayo naagacchati| tatastatropasthita.h patraa.ni vinaa kimapyapara.m na praapya sa kathitavaan,


tadanantara.m te.su yiruu"saalamamaayaate.su yii"su rmandira.m gatvaa tatrasthaanaa.m ba.nijaa.m mudraasanaani paaraavatavikret.r.naam aasanaani ca nyubjayaa ncakaara sarvvaan kret.rn vikret.r.m"sca bahi"scakaara|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


adharmmaacaara ita.h paramapyadharmmam aacaratu, amedhyaacaara ita.h paramapyamedhyam aacaratu dharmmaacaara ita.h paramapi dharmmam aacaratu pavitraacaara"sceta.h paramapi pavitram aacaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्