Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 atha te yiriihonagara.m praaptaastasmaat "si.syai rlokai"sca saha yii"so rgamanakaale .tiimayasya putro bar.tiimayanaamaa andhastanmaargapaar"sve bhik.saartham upavi.s.ta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 অথ তে যিৰীহোনগৰং প্ৰাপ্তাস্তস্মাৎ শিষ্যৈ ৰ্লোকৈশ্চ সহ যীশো ৰ্গমনকালে টীমযস্য পুত্ৰো বৰ্টীমযনামা অন্ধস্তন্মাৰ্গপাৰ্শ্ৱে ভিক্ষাৰ্থম্ উপৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 অথ তে যিরীহোনগরং প্রাপ্তাস্তস্মাৎ শিষ্যৈ র্লোকৈশ্চ সহ যীশো র্গমনকালে টীমযস্য পুত্রো বর্টীমযনামা অন্ধস্তন্মার্গপার্শ্ৱে ভিক্ষার্থম্ উপৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 အထ တေ ယိရီဟောနဂရံ ပြာပ္တာသ္တသ္မာတ် ၑိၐျဲ ရ္လောကဲၑ္စ သဟ ယီၑော ရ္ဂမနကာလေ ဋီမယသျ ပုတြော ဗရ္ဋီမယနာမာ အန္ဓသ္တန္မာရ္ဂပါရ္ၑွေ ဘိက္ၐာရ္ထမ် ဥပဝိၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:46
9 अन्तरसन्दर्भाः  

tasya vapanakaale katipayabiije.su maargapaar"sve patite.su vihagaastaani bhak.sitavanta.h|


sarvvaa"nge k.satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi.s.ta.m bhoktu.m vaa nchan tasya dvaare patitvaati.s.that;


kiyatkaalaatpara.m sa daridra.h praa.naan jahau; tata.h svargiiyaduutaasta.m niitvaa ibraahiima.h kro.da upave"sayaamaasu.h|


atha tasmin yiriiho.h purasyaantika.m praapte ka"scidandha.h patha.h paar"sva upavi"sya bhik.saam akarot


yadaa yii"su ryiriihopura.m pravi"sya tanmadhyena gaccha.mstadaa


apara nca samiipavaasino lokaa ye ca ta.m puurvvamandham apa"syan te bakttum aarabhanta yondhaloko vartmanyupavi"syaabhik.sata sa evaaya.m jana.h ki.m na bhavati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्