Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadaa phiruu"sinastatsamiipam etya ta.m pariik.situ.m papraccha.h svajaayaa manujaanaa.m tyajyaa na veti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা ফিৰূশিনস্তৎসমীপম্ এত্য তং পৰীক্ষিতুং পপ্ৰচ্ছঃ স্ৱজাযা মনুজানাং ত্যজ্যা ন ৱেতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা ফিরূশিনস্তৎসমীপম্ এত্য তং পরীক্ষিতুং পপ্রচ্ছঃ স্ৱজাযা মনুজানাং ত্যজ্যা ন ৱেতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ဖိရူၑိနသ္တတ္သမီပမ် ဧတျ တံ ပရီက္ၐိတုံ ပပြစ္ဆး သွဇာယာ မနုဇာနာံ တျဇျာ န ဝေတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:2
25 अन्तरसन्दर्भाः  

tadaanii.m "si.syaa aagatya tasmai kathayaa ncakru.h, etaa.m kathaa.m "srutvaa phiruu"sino vyarajyanta, tat ki.m bhavataa j naayate?


tadaanii.m phiruu"sina.h siduukina"scaagatya ta.m pariik.situ.m nabhamiiya.m ki ncana lak.sma dar"sayitu.m tasmai nivedayaamaasu.h|


tadanantara.m phiruu"sinastatsamiipamaagatya paariik.situ.m ta.m papracchu.h, kasmaadapi kaara.naat nare.na svajaayaa parityaajyaa na vaa?


te.saameko vyavasthaapako yii"su.m pariik.situ.m papaccha,


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


kintu phiruu"sina.h kathayaa ncakru.h bhuutaadhipatinaa sa bhuutaan tyaajayati|


anantara.m sa tatsthaanaat prasthaaya yarddananadyaa.h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa.m samaagame jaate sa nijariityanusaare.na punastaan upadide"sa|


tata.h sa pratyavaadiit, atra kaaryye muusaa yu.smaan prati kimaaj naapayat?


tata.h para.m phiruu"sina aagatya tena saha vivadamaanaastasya pariik.saartham aakaa"siiyacihna.m dra.s.tu.m yaacitavanta.h|


tadaanii.m yii"sustaan aadi.s.tavaan phiruu"sinaa.m heroda"sca ki.nva.m prati satarkaa.h saavadhaanaa"sca bhavata|


tadaa prabhusta.m provaaca yuuya.m phiruu"silokaa.h paanapaatraa.naa.m bhojanapaatraa.naa nca bahi.h pari.skurutha kintu yu.smaakamanta rdauraatmyai rdu.skriyaabhi"sca paripuur.na.m ti.s.thati|


tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


tasmaad adhyaapakaa.h phiruu"sina"sca tasmin do.samaaropayitu.m sa vi"sraamavaare tasya svaasthya.m karoti naveti pratiik.situmaarebhire|


kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa.h svaan pratii"svarasyopade"sa.m ni.sphalam akurvvan|


tata.h para.m pradhaanayaajakaa.h phiruu"sinaa"sca sabhaa.m k.rtvaa vyaaharan vaya.m ki.m kurmma.h? e.sa maanavo bahuunyaa"scaryyakarmmaa.ni karoti|


sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa.h phiruu"sina"sca ta.m dharttu.m puurvvam imaam aaj naa.m praacaarayan|


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


adhipatiinaa.m phiruu"sinaa nca kopi ki.m tasmin vya"svasiit?


te tamapavaditu.m pariik.saabhipraaye.na vaakyamidam ap.rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|


te.saa.m kecid yadvat khrii.s.ta.m pariik.sitavantastasmaad bhuja"ngai rna.s.taa"sca tadvad asmaabhi.h khrii.s.to na pariik.sitavya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्