Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 athaasta.m gate ravau sandhyaakaale sati lokaastatsamiipa.m sarvvaan rogi.no bhuutadh.rtaa.m"sca samaaninyu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অথাস্তং গতে ৰৱৌ সন্ধ্যাকালে সতি লোকাস্তৎসমীপং সৰ্ৱ্ৱান্ ৰোগিণো ভূতধৃতাংশ্চ সমানিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অথাস্তং গতে রৱৌ সন্ধ্যাকালে সতি লোকাস্তৎসমীপং সর্ৱ্ৱান্ রোগিণো ভূতধৃতাংশ্চ সমানিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အထာသ္တံ ဂတေ ရဝေါ် သန္ဓျာကာလေ သတိ လောကာသ္တတ္သမီပံ သရွွာန် ရောဂိဏော ဘူတဓၖတာံၑ္စ သမာနိနျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:32
8 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


anantara.m sandhyaayaa.m satyaa.m bahu"so bhuutagrastamanujaan tasya samiipam aaninyu.h sa ca vaakyena bhuutaan tyaajayaamaasa, sarvvaprakaarapii.ditajanaa.m"sca niraamayaan cakaara;


tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|


tata.h para.m kapharnaahuumnaamaka.m nagaramupasthaaya sa vi"sraamadivase bhajanagraha.m pravi"sya samupadide"sa|


tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


sa vi"sraamavaare tamarogi.na.m kari.syati navetyatra bahavastam apavaditu.m chidramapek.sitavanta.h|


atha suuryyaastakaale sve.saa.m ye ye janaa naanaarogai.h pii.ditaa aasan lokaastaan yii"so.h samiipam aaninyu.h, tadaa sa ekaikasya gaatre karamarpayitvaa taanarogaan cakaara|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्