Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tadaa pitarasya "sva"sruurjvarapii.ditaa "sayyaayaamaasta iti te ta.m jha.titi vij naapayaa ncakru.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা পিতৰস্য শ্ৱশ্ৰূৰ্জ্ৱৰপীডিতা শয্যাযামাস্ত ইতি তে তং ঝটিতি ৱিজ্ঞাপযাঞ্চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা পিতরস্য শ্ৱশ্রূর্জ্ৱরপীডিতা শয্যাযামাস্ত ইতি তে তং ঝটিতি ৱিজ্ঞাপযাঞ্চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ ပိတရသျ ၑွၑြူရ္ဇွရပီဍိတာ ၑယျာယာမာသ္တ ဣတိ တေ တံ ဈဋိတိ ဝိဇ္ဉာပယာဉ္စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:30
7 अन्तरसन्दर्भाः  

anantara.m yii"su.h pitarasya gehamupasthaaya jvare.na pii.ditaa.m "sayaniiyasthitaa.m tasya "sva"sruu.m viik.saa ncakre|


apara nca te bhajanag.rhaad bahi rbhuutvaa yaakuubyohanbhyaa.m saha "simona aandriyasya ca nive"sana.m pravivi"su.h|


tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


apara nca he prabho bhavaan yasmin priiyate sa eva pii.ditostiiti kathaa.m kathayitvaa tasya bhaginyau pre.sitavatyau|


anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्