Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 apara nca tasmin bhajanag.rhe apavitrabhuutena grasta eko maanu.sa aasiit| sa ciit"sabda.m k.rtvaa kathayaa ncake

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰঞ্চ তস্মিন্ ভজনগৃহে অপৱিত্ৰভূতেন গ্ৰস্ত একো মানুষ আসীৎ| স চীৎশব্দং কৃৎৱা কথযাঞ্চকে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরঞ্চ তস্মিন্ ভজনগৃহে অপৱিত্রভূতেন গ্রস্ত একো মানুষ আসীৎ| স চীৎশব্দং কৃৎৱা কথযাঞ্চকে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရဉ္စ တသ္မိန် ဘဇနဂၖဟေ အပဝိတြဘူတေန ဂြသ္တ ဧကော မာနုၐ အာသီတ်၊ သ စီတ္ၑဗ္ဒံ ကၖတွာ ကထယာဉ္စကေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:23
10 अन्तरसन्दर्भाः  

apara.m manujaad bahirgato .apavitrabhuuta.h "su.skasthaanena gatvaa vi"sraama.m gave.sayati, kintu tadalabhamaana.h sa vakti, yasmaa; niketanaad aagama.m, tadeva ve"sma pakaav.rtya yaami|


tasyopade"saallokaa aa"scaryya.m menire yata.h sodhyaapakaaiva nopadi"san prabhaavavaaniva propadide"sa|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


apara nca te bhajanag.rhaad bahi rbhuutvaa yaakuubyohanbhyaa.m saha "simona aandriyasya ca nive"sana.m pravivi"su.h|


tata.h sa naanaavidharogi.no bahuun manujaanarogi.na"scakaara tathaa bahuun bhuutaan tyaajayaa ncakaara taan bhuutaan kimapi vaakya.m vaktu.m ni.si.sedha ca yatohetoste tamajaanan|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


naukaato nirgatamaatraad apavitrabhuutagrasta eka.h "sma"saanaadetya ta.m saak.saac cakaara|


yata.h suraphainikiide"siiyayuunaaniiva.m"sodbhavastriyaa.h kanyaa bhuutagrastaasiit| saa strii tadvaarttaa.m praapya tatsamiipamaagatya taccara.nayo.h patitvaa


atha yii"su rlokasa"ngha.m dhaavitvaayaanta.m d.r.s.tvaa tamapuutabhuuta.m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna.h kadaapi maa"srayaina.m tvaamaham ityaadi"saami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्