Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 ii"svarasya mahaa"saktim imaa.m vilokya sarvve camaccakru.h; ittha.m yii"so.h sarvvaabhi.h kriyaabhi.h sarvvairlokairaa"scaryye manyamaane sati sa "si.syaan babhaa.se,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ঈশ্ৱৰস্য মহাশক্তিম্ ইমাং ৱিলোক্য সৰ্ৱ্ৱে চমচ্চক্ৰুঃ; ইত্থং যীশোঃ সৰ্ৱ্ৱাভিঃ ক্ৰিযাভিঃ সৰ্ৱ্ৱৈৰ্লোকৈৰাশ্চৰ্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ঈশ্ৱরস্য মহাশক্তিম্ ইমাং ৱিলোক্য সর্ৱ্ৱে চমচ্চক্রুঃ; ইত্থং যীশোঃ সর্ৱ্ৱাভিঃ ক্রিযাভিঃ সর্ৱ্ৱৈর্লোকৈরাশ্চর্য্যে মন্যমানে সতি স শিষ্যান্ বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဤၑွရသျ မဟာၑက္တိမ် ဣမာံ ဝိလောကျ သရွွေ စမစ္စကြုး; ဣတ္ထံ ယီၑေား သရွွာဘိး ကြိယာဘိး သရွွဲရ္လောကဲရာၑ္စရျျေ မနျမာနေ သတိ သ ၑိၐျာန် ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH; itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyE manyamAnE sati sa ziSyAn babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:43
14 अन्तरसन्दर्भाः  

apara.m te.saa.m gaaliilprade"se bhrama.nakaale yii"sunaa te gaditaa.h, manujasuto janaanaa.m kare.su samarpayi.syate tai rhani.syate ca,


atha naukaamaaruhya tasmin te.saa.m sannidhi.m gate vaato niv.rtta.h; tasmaatte mana.hsu vismitaa aa"scaryya.m menire|


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


tata.h sarvve lokaa"scamatk.rtya paraspara.m vaktumaarebhire koya.m camatkaara.h| e.sa prabhaave.na paraakrame.na caamedhyabhuutaan aaj naapayati tenaiva te bahirgacchanti|


tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|


yato jaale patitaanaa.m matsyaanaa.m yuuthaat "simon tatsa"ngina"sca camatk.rtavanta.h; "simona.h sahakaari.nau sivade.h putrau yaakuub yohan cemau taad.r"sau babhuuvatu.h|


sa taan babhaa.se yu.smaaka.m vi"svaasa.h ka? tasmaatte bhiitaa vismitaa"sca paraspara.m jagadu.h, aho kiid.rgaya.m manuja.h pavana.m paaniiya ncaadi"sati tadubhaya.m tadaade"sa.m vahati|


tatastasminnaagatamaatre bhuutasta.m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya.m bhuuta.m tarjayitvaa baalaka.m svastha.m k.rtvaa tasya pitari samarpayaamaasa|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्