Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 apara nca ii"svariiyaraajyasya susa.mvaada.m prakaa"sayitum rogi.naamaarogya.m karttu nca prera.nakaale taan jagaada|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰঞ্চ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰকাশযিতুম্ ৰোগিণামাৰোগ্যং কৰ্ত্তুঞ্চ প্ৰেৰণকালে তান্ জগাদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরঞ্চ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রকাশযিতুম্ রোগিণামারোগ্যং কর্ত্তুঞ্চ প্রেরণকালে তান্ জগাদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရဉ္စ ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြကာၑယိတုမ် ရောဂိဏာမာရောဂျံ ကရ္တ္တုဉ္စ ပြေရဏကာလေ တာန် ဇဂါဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:2
14 अन्तरसन्दर्भाः  

etaan dvaada"sa"si.syaan yii"su.h pre.sayan ityaaj naapayat, yuuyam anyade"siiyaanaa.m padavii.m "semiro.niiyaanaa.m kimapi nagara nca na pravi"sye


maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


atha te gatvaa lokaanaa.m mana.hparaavarttanii.h kathaa pracaaritavanta.h|


tata.h para.m prabhuraparaan saptati"si.syaan niyujya svaya.m yaani nagaraa.ni yaani sthaanaani ca gami.syati taani nagaraa.ni taani sthaanaani ca prati dvau dvau janau prahitavaan|


yu.smaaka.m nagariiyaa yaa dhuulyo.asmaasu samalagan taa api yu.smaaka.m praatikuulyena saak.syaartha.m sampaatayaama.h; tathaapii"svararaajya.m yu.smaaka.m samiipam aagatam iti ni"scita.m jaaniita|


tannagarasthaan rogi.na.h svasthaan kari.syatha, ii"svariiya.m raajya.m yu.smaakam antikam aagamat kathaametaa nca pracaarayi.syatha|


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


pa"scaal lokaastad viditvaa tasya pa"scaad yayu.h; tata.h sa taan nayan ii"svariiyaraajyasya prasa"ngamuktavaan, ye.saa.m cikitsayaa prayojanam aasiit taan svasthaan cakaara ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्