Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tata.h sa taan pa nca puupaan miinadvaya nca g.rhiitvaa svarga.m vilokye"svaragu.naan kiirttayaa ncakre bha"nktaa ca lokebhya.h parive.sa.naartha.m "si.sye.su samarpayaambabhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ স তান্ পঞ্চ পূপান্ মীনদ্ৱযঞ্চ গৃহীৎৱা স্ৱৰ্গং ৱিলোক্যেশ্ৱৰগুণান্ কীৰ্ত্তযাঞ্চক্ৰে ভঙ্ক্তা চ লোকেভ্যঃ পৰিৱেষণাৰ্থং শিষ্যেষু সমৰ্পযাম্বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ স তান্ পঞ্চ পূপান্ মীনদ্ৱযঞ্চ গৃহীৎৱা স্ৱর্গং ৱিলোক্যেশ্ৱরগুণান্ কীর্ত্তযাঞ্চক্রে ভঙ্ক্তা চ লোকেভ্যঃ পরিৱেষণার্থং শিষ্যেষু সমর্পযাম্বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး သ တာန် ပဉ္စ ပူပါန် မီနဒွယဉ္စ ဂၖဟီတွာ သွရ္ဂံ ဝိလောကျေၑွရဂုဏာန် ကီရ္တ္တယာဉ္စကြေ ဘင်္က္တာ စ လောကေဘျး ပရိဝေၐဏာရ္ထံ ၑိၐျေၐု သမရ္ပယာမ္ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH sa tAn panjca pUpAn mInadvayanjca gRhItvA svargaM vilOkyEzvaraguNAn kIrttayAnjcakrE bhagktA ca lOkEbhyaH parivESaNArthaM ziSyESu samarpayAmbabhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:16
16 अन्तरसन्दर्भाः  

anantara.m sa manujaan yavasoparyyupave.s.tum aaj naapayaamaasa; apara tat puupapa ncaka.m miinadvaya nca g.rhlan svarga.m prati niriik.sye"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dattavaan, "si.syaa"sca lokebhyo dadu.h|


taan saptapuupaan miinaa.m"sca g.rhlan ii"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dadau, "si.syaa lokebhyo dadu.h|


anantara.m svarga.m niriik.sya diirgha.m ni"svasya tamavadat itaphata.h arthaan mukto bhuuyaat|


tata.h puupa.m g.rhiitvaa ii"svaragu.naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu.smadartha.m samarpita.m yanmama vapustadida.m, etat karmma mama smara.naartha.m kurudhva.m|


pa"scaadbhojanopave"sakaale sa puupa.m g.rhiitvaa ii"svaragu.naan jagaada ta nca bha.mktvaa taabhyaa.m dadau|


tadaa sa "si.syaan jagaada pa ncaa"sat pa ncaa"sajjanai.h pa.mktiik.rtya taanupave"sayata, tasmaat te tadanusaare.na sarvvalokaanupave"sayaapaasu.h|


tata.h sarvve bhuktvaa t.rpti.m gataa ava"si.s.taanaa nca dvaada"sa .dallakaan sa.mjag.rhu.h|


tato yii"sustaan puupaanaadaaya ii"svarasya gu.naan kiirttayitvaa "si.sye.su samaarpayat tataste tebhya upavi.s.talokebhya.h puupaan yathe.s.tamatsya nca praadu.h|


kintu tata.h para.m prabhu ryatra ii"svarasya gu.naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara.naya aagaman|


iti vyaah.rtya paula.m puupa.m g.rhiitve"svara.m dhanya.m bhaa.samaa.nasta.m bha.mktvaa bhoktum aarabdhavaan|


yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|


anugrahapaatre.na mayaa dhanyavaada.m k.rtvaa yad bhujyate tatkaara.naad aha.m kuto nindi.sye?


parakarasamarpa.nak.sapaayaa.m prabhu ryii"su.h puupamaadaaye"svara.m dhanya.m vyaah.rtya ta.m bha"nktvaa bhaa.sitavaan yu.smaabhiretad g.rhyataa.m bhujyataa nca tad yu.smatk.rte bhagna.m mama "sariira.m; mama smara.naartha.m yu.smaabhiretat kriyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्