Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 anantara.m preritaa.h pratyaagatya yaani yaani karmmaa.ni cakrustaani yii"save kathayaamaasu.h tata.h sa taan baitsaidaanaamakanagarasya vijana.m sthaana.m niitvaa gupta.m jagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অনন্তৰং প্ৰেৰিতাঃ প্ৰত্যাগত্য যানি যানি কৰ্ম্মাণি চক্ৰুস্তানি যীশৱে কথযামাসুঃ ততঃ স তান্ বৈৎসৈদানামকনগৰস্য ৱিজনং স্থানং নীৎৱা গুপ্তং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অনন্তরং প্রেরিতাঃ প্রত্যাগত্য যানি যানি কর্ম্মাণি চক্রুস্তানি যীশৱে কথযামাসুঃ ততঃ স তান্ বৈৎসৈদানামকনগরস্য ৱিজনং স্থানং নীৎৱা গুপ্তং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အနန္တရံ ပြေရိတား ပြတျာဂတျ ယာနိ ယာနိ ကရ္မ္မာဏိ စကြုသ္တာနိ ယီၑဝေ ကထယာမာသုး တတး သ တာန် ဗဲတ္သဲဒါနာမကနဂရသျ ဝိဇနံ သ္ထာနံ နီတွာ ဂုပ္တံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:10
10 अन्तरसन्दर्भाः  

haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|


ii"svara.m vinaa paapaani maar.s.tu.m kasya saamarthyam aaste?


atha te saptati"si.syaa aanandena pratyaagatya kathayaamaasu.h, he prabho bhavato naamnaa bhuutaa apyasmaaka.m va"siibhavanti|


baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्