Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

49 yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta.m babhaa.se, tava kanyaa m.rtaa guru.m maa kli"saana|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 যীশোৰেতদ্ৱাক্যৱদনকালে তস্যাধিপতে ৰ্নিৱেশনাৎ কশ্চিল্লোক আগত্য তং বভাষে, তৱ কন্যা মৃতা গুৰুং মা ক্লিশান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 যীশোরেতদ্ৱাক্যৱদনকালে তস্যাধিপতে র্নিৱেশনাৎ কশ্চিল্লোক আগত্য তং বভাষে, তৱ কন্যা মৃতা গুরুং মা ক্লিশান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ယီၑောရေတဒွါကျဝဒနကာလေ တသျာဓိပတေ ရ္နိဝေၑနာတ် ကၑ္စိလ္လောက အာဂတျ တံ ဗဘာၐေ, တဝ ကနျာ မၖတာ ဂုရုံ မာ က္လိၑာန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 yIzOrEtadvAkyavadanakAlE tasyAdhipatE rnivEzanAt kazcillOka Agatya taM babhASE, tava kanyA mRtA guruM mA klizAna|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:49
9 अन्तरसन्दर्भाः  

yii"sunaa tadavagatya te samuditaa.h, yo.saamenaa.m kuto du.hkhinii.m kurutha, saa maa.m prati saadhu karmmaakaar.siit|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;


tadaa sa yadi g.rhamadhyaat prativadati maa.m maa kli"saana, idaanii.m dvaara.m ruddha.m "sayane mayaa saha baalakaa"sca ti.s.thanti tubhya.m daatum utthaatu.m na "saknomi,


tasmaad yii"sustai.h saha gatvaa nive"sanasya samiipa.m praapa, tadaa sa "satasenaapati rvak.syamaa.navaakya.m ta.m vaktu.m bandhuun praahi.not| he prabho svaya.m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa.na.m kriyeta tadapyaha.m naarhaami,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्