Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 tadaa saa naarii svaya.m na gupteti viditvaa kampamaanaa satii tasya sammukhe papaata; yena nimittena ta.m paspar"sa spar"samaatraacca yena prakaare.na svasthaabhavat tat sarvva.m tasya saak.saadaacakhyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা সা নাৰী স্ৱযং ন গুপ্তেতি ৱিদিৎৱা কম্পমানা সতী তস্য সম্মুখে পপাত; যেন নিমিত্তেন তং পস্পৰ্শ স্পৰ্শমাত্ৰাচ্চ যেন প্ৰকাৰেণ স্ৱস্থাভৱৎ তৎ সৰ্ৱ্ৱং তস্য সাক্ষাদাচখ্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা সা নারী স্ৱযং ন গুপ্তেতি ৱিদিৎৱা কম্পমানা সতী তস্য সম্মুখে পপাত; যেন নিমিত্তেন তং পস্পর্শ স্পর্শমাত্রাচ্চ যেন প্রকারেণ স্ৱস্থাভৱৎ তৎ সর্ৱ্ৱং তস্য সাক্ষাদাচখ্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ သာ နာရီ သွယံ န ဂုပ္တေတိ ဝိဒိတွာ ကမ္ပမာနာ သတီ တသျ သမ္မုခေ ပပါတ; ယေန နိမိတ္တေန တံ ပသ္ပရ္ၑ သ္ပရ္ၑမာတြာစ္စ ယေန ပြကာရေဏ သွသ္ထာဘဝတ် တတ် သရွွံ တသျ သာက္ၐာဒါစချော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA sA nArI svayaM na guptEti viditvA kampamAnA satI tasya sammukhE papAta; yEna nimittEna taM pasparza sparzamAtrAcca yEna prakArENa svasthAbhavat tat sarvvaM tasya sAkSAdAcakhyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:47
18 अन्तरसन्दर्भाः  

tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


tata.h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav.rttaanta.m satya.m tasmai kathayaamaasa|


yii"su.h kathayaamaasa, kenaapyaha.m sp.r.s.to, yato matta.h "sakti rnirgateti mayaa ni"scitamaj naayi|


tata.h sa taa.m jagaada he kanye susthiraa bhava, tava vi"svaasastvaa.m svasthaam akaar.siit tva.m k.seme.na yaahi|


tadaa pradiipam aanetum uktvaa sa kampamaana.h san ullampyaabhyantaram aagatya paulasiilayo.h paade.su patitavaan|


apara ncaatiiva daurbbalyabhiitikampayukto yu.smaabhi.h saarddhamaasa.m|


yuuya.m kiid.rk tasyaaj naa apaalayata bhayakampaabhyaa.m ta.m g.rhiitavanta"scaitasya smara.naad yu.smaasu tasya sneho baahulyena varttate|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


ataeva ni"scalaraajyapraaptairasmaabhi.h so.anugraha aalambitavyo yena vaya.m saadara.m sabhaya nca tu.s.tijanakaruupe.ne"svara.m sevitu.m "saknuyaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्