Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 tadaanii.m yii"suravadat kenaaha.m sp.r.s.ta.h? tato.anekairana"ngiik.rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika.tasthaa.h santastava dehe ghar.sayanti, tathaapi kenaaha.m sp.r.s.ta_iti bhavaan kuta.h p.rcchati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तदानीं यीशुरवदत् केनाहं स्पृष्टः? ततोऽनेकैरनङ्गीकृते पितरस्तस्य सङ्गिनश्चावदन्, हे गुरो लोका निकटस्थाः सन्तस्तव देहे घर्षयन्ति, तथापि केनाहं स्पृष्टइति भवान् कुतः पृच्छति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদানীং যীশুৰৱদৎ কেনাহং স্পৃষ্টঃ? ততোঽনেকৈৰনঙ্গীকৃতে পিতৰস্তস্য সঙ্গিনশ্চাৱদন্, হে গুৰো লোকা নিকটস্থাঃ সন্তস্তৱ দেহে ঘৰ্ষযন্তি, তথাপি কেনাহং স্পৃষ্টইতি ভৱান্ কুতঃ পৃচ্ছতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদানীং যীশুরৱদৎ কেনাহং স্পৃষ্টঃ? ততোঽনেকৈরনঙ্গীকৃতে পিতরস্তস্য সঙ্গিনশ্চাৱদন্, হে গুরো লোকা নিকটস্থাঃ সন্তস্তৱ দেহে ঘর্ষযন্তি, তথাপি কেনাহং স্পৃষ্টইতি ভৱান্ কুতঃ পৃচ্ছতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါနီံ ယီၑုရဝဒတ် ကေနာဟံ သ္ပၖၐ္ဋး? တတော'နေကဲရနင်္ဂီကၖတေ ပိတရသ္တသျ သင်္ဂိနၑ္စာဝဒန်, ဟေ ဂုရော လောကာ နိကဋသ္ထား သန္တသ္တဝ ဒေဟေ ဃရ္ၐယန္တိ, တထာပိ ကေနာဟံ သ္ပၖၐ္ဋဣတိ ဘဝါန် ကုတး ပၖစ္ဆတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:45
5 अन्तरसन्दर्भाः  

tva.m svatraa.nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa.m caturdik.su praaciire.na ve.s.tayitvaa rotsyanti


tata.h "simona babhaa.se, he guro yadyapi vaya.m k.rtsnaa.m yaaminii.m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala.m k.sipaama.h|


tadaa sa uvaaca, yuuyameva taan bhejayadhva.m; tataste procurasmaaka.m nika.te kevala.m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete.saa.m bhak.syadravye.su na kriite.su na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्