Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 tata.h ki.m v.rttam etaddar"sanaartha.m lokaa nirgatya yii"so.h samiipa.m yayu.h, ta.m maanu.sa.m tyaktabhuuta.m parihitavastra.m svasthamaanu.savad yii"so"scara.nasannidhau suupavi"santa.m vilokya bibhyu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ কিং ৱৃত্তম্ এতদ্দৰ্শনাৰ্থং লোকা নিৰ্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পৰিহিতৱস্ত্ৰং স্ৱস্থমানুষৱদ্ যীশোশ্চৰণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ কিং ৱৃত্তম্ এতদ্দর্শনার্থং লোকা নির্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পরিহিতৱস্ত্রং স্ৱস্থমানুষৱদ্ যীশোশ্চরণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ကိံ ဝၖတ္တမ် ဧတဒ္ဒရ္ၑနာရ္ထံ လောကာ နိရ္ဂတျ ယီၑေား သမီပံ ယယုး, တံ မာနုၐံ တျက္တဘူတံ ပရိဟိတဝသ္တြံ သွသ္ထမာနုၐဝဒ် ယီၑောၑ္စရဏသန္နိဓော် သူပဝိၑန္တံ ဝိလောကျ ဗိဘျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:35
13 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


yii"so.h sannidhi.m gatvaa ta.m bhuutagrastam arthaad baahiniibhuutagrasta.m nara.m savastra.m sacetana.m samupavi.s.ta nca d.rृ.s.tvaa bibhyu.h|


tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so.h padasamiipa uvavi"sya tasyopade"sakathaa.m "srotumaarebhe|


"se.se sa manasi cetanaa.m praapya kathayaamaasa, haa mama pitu.h samiipe kati kati vetanabhujo daasaa yathe.s.ta.m tatodhika nca bhak.sya.m praapnuvanti kintvaha.m k.sudhaa mumuur.su.h|


atha dinatrayaat para.m pa.n.ditaanaa.m madhye te.saa.m kathaa.h "s.r.nvan tattva.m p.rccha.m"sca mandire samupavi.s.ta.h sa taabhyaa.m d.r.s.ta.h|


bahutithakaala.m bhuutagrasta eko maanu.sa.h puraadaagatya ta.m saak.saaccakaara| sa manu.so vaaso na paridadhat g.rhe ca na vasan kevala.m "sma"saanam adhyuvaasa|


tad d.r.s.tvaa "suukararak.sakaa.h palaayamaanaa nagara.m graama nca gatvaa tatsarvvav.rttaanta.m kathayaamaasu.h|


pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्