Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ato yuuya.m kena prakaare.na "s.r.nutha tatra saavadhaanaa bhavata, yasya samiipe barddhate tasmai punardaasyate kintu yasyaa"sraye na barddhate tasya yadyadasti tadapi tasmaat ne.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতো যূযং কেন প্ৰকাৰেণ শৃণুথ তত্ৰ সাৱধানা ভৱত, যস্য সমীপে বৰ্দ্ধতে তস্মৈ পুনৰ্দাস্যতে কিন্তু যস্যাশ্ৰযে ন বৰ্দ্ধতে তস্য যদ্যদস্তি তদপি তস্মাৎ নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতো যূযং কেন প্রকারেণ শৃণুথ তত্র সাৱধানা ভৱত, যস্য সমীপে বর্দ্ধতে তস্মৈ পুনর্দাস্যতে কিন্তু যস্যাশ্রযে ন বর্দ্ধতে তস্য যদ্যদস্তি তদপি তস্মাৎ নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော ယူယံ ကေန ပြကာရေဏ ၑၖဏုထ တတြ သာဝဓာနာ ဘဝတ, ယသျ သမီပေ ဗရ္ဒ္ဓတေ တသ္မဲ ပုနရ္ဒာသျတေ ကိန္တု ယသျာၑြယေ န ဗရ္ဒ္ဓတေ တသျ ယဒျဒသ္တိ တဒပိ တသ္မာတ် နေၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:18
25 अन्तरसन्दर्भाः  

yasmaad yasyaantike varddhate, tasmaayeva daayi.syate, tasmaat tasya baahulya.m bhavi.syati, kintu yasyaantike na varddhate, tasya yat ki ncanaaste, tadapi tasmaad aadaayi.syate|


yena vardvyate tasminnaivaarpi.syate, tasyaiva ca baahulya.m bhavi.syati, kintu yena na vardvyate, tasyaantike yat ki ncana ti.s.thati, tadapi punarne.syate|


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


yu.smaanaha.m vadaami yasyaa"sraye vaddhate .adhika.m tasmai daayi.syate, kintu yasyaa"sraye na varddhate tasya yadyadasti tadapi tasmaan naayi.syate|


katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


ata.h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad.r"sa.m j naana.m ce.s.titavya.m taad.r"sa.m kimapi j naanamadyaapi na labdha.m|


kintu "sariire mama pragalbhataayaa.h kaara.na.m vidyate, ka"scid yadi "sariire.na pragalbhataa.m cikiir.sati tarhi tasmaad api mama pragalbhataayaa gurutara.m kaara.na.m vidyate|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्