Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yasmaad aha.m paraadhiinopi mamaadhiinaa yaa.h senaa.h santi taasaam ekajana.m prati yaahiiti mayaa prokte sa yaati; tadanya.m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa.m prati etat kurvviti prokte sa tadeva karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যস্মাদ্ অহং পৰাধীনোপি মমাধীনা যাঃ সেনাঃ সন্তি তাসাম্ একজনং প্ৰতি যাহীতি মযা প্ৰোক্তে স যাতি; তদন্যং প্ৰতি আযাহীতি প্ৰোক্তে স আযাতি; তথা নিজদাসং প্ৰতি এতৎ কুৰ্ৱ্ৱিতি প্ৰোক্তে স তদেৱ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যস্মাদ্ অহং পরাধীনোপি মমাধীনা যাঃ সেনাঃ সন্তি তাসাম্ একজনং প্রতি যাহীতি মযা প্রোক্তে স যাতি; তদন্যং প্রতি আযাহীতি প্রোক্তে স আযাতি; তথা নিজদাসং প্রতি এতৎ কুর্ৱ্ৱিতি প্রোক্তে স তদেৱ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယသ္မာဒ် အဟံ ပရာဓီနောပိ မမာဓီနာ ယား သေနား သန္တိ တာသာမ် ဧကဇနံ ပြတိ ယာဟီတိ မယာ ပြောက္တေ သ ယာတိ; တဒနျံ ပြတိ အာယာဟီတိ ပြောက္တေ သ အာယာတိ; တထာ နိဇဒါသံ ပြတိ ဧတတ် ကုရွွိတိ ပြောက္တေ သ တဒေဝ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAm EkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhIti prOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE sa tadEva karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:8
12 अन्तरसन्दर्भाः  

ki ncaaha.m bhavatsamiipa.m yaatumapi naatmaana.m yogya.m buddhavaan, tato bhavaan vaakyamaatra.m vadatu tenaiva mama daasa.h svastho bhavi.syati|


yii"surida.m vaakya.m "srutvaa vismaya.m yayau, mukha.m paraavartya pa"scaadvarttino lokaan babhaa.se ca, yu.smaanaha.m vadaami israayelo va.m"samadhyepi vi"svaasamiid.r"sa.m na praapnava.m|


tasmaat paula eka.m "satasenaapatim aahuuya vaakyamidam bhaa.sitavaan sahasrasenaapate.h samiipe.asya yuvamanu.syasya ki ncinnivedanam aaste, tasmaat tatsavidham ena.m naya|


anantara.m sahasrasenaapati rdvau "satasenaapatii aahuuyedam aadi"sat, yuvaa.m raatrau praharaikaava"si.s.taayaa.m satyaa.m kaisariyaanagara.m yaatu.m padaatisainyaanaa.m dve "sate gho.takaarohisainyaanaa.m saptati.m "saktidhaarisainyaanaa.m dve "sate ca janaan sajjitaan kuruta.m|


mahaamahima"sriiyuktaphiilik.saadhipataye klaudiyalu.siyasya namaskaara.h|


sainyaga.na aaj naanusaare.na paula.m g.rhiitvaa tasyaa.m rajanyaam aantipaatrinagaram aanayat|


anantara.m bandhana.m vinaa paula.m rak.situ.m tasya sevanaaya saak.saatkara.naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi.s.tavaan|


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


he daasaa.h, yuuya.m sarvvavi.saya aihikaprabhuunaam aaj naagraahi.no bhavata d.r.s.tigocariiyasevayaa maanavebhyo rocitu.m maa yatadhva.m kintu saralaanta.hkara.nai.h prabho rbhaaीtyaa kaaryya.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्