Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa.h svaan pratii"svarasyopade"sa.m ni.sphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু ফিৰূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্ৰতীশ্ৱৰস্যোপদেশং নিষ্ফলম্ অকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু ফিরূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্রতীশ্ৱরস্যোপদেশং নিষ্ফলম্ অকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ဖိရူၑိနော ဝျဝသ္ထာပကာၑ္စ တေန န မဇ္ဇိတား သွာန် ပြတီၑွရသျောပဒေၑံ နိၐ္ဖလမ် အကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:30
11 अन्तरसन्दर्भाः  

te.saameko vyavasthaapako yii"su.m pariik.situ.m papaccha,


he yiruu"saalam he yiruu"saalam tva.m bhavi.syadvaadino ha.msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku.tii nijapak.saadha.h sva"saavakaan sa.mg.rhlaati, tathaahamapi tava "si"suun sa.mgrahiitu.m kativaaraan aiccha.m kintu tva.m naiccha.h|


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


atha prabhu.h kathayaamaasa, idaaniintanajanaan kenopamaami? te kasya sad.r"saa.h?


aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|


kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha.m vaakyamucyate| taan pratyeva dina.m k.rtsna.m hastau vistaarayaamyaha.m||


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्