Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 prabhustaa.m vilokya saanukampa.h kathayaamaasa, maa rodii.h| sa samiipamitvaa kha.tvaa.m paspar"sa tasmaad vaahakaa.h sthagitaastamyu.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 প্ৰভুস্তাং ৱিলোক্য সানুকম্পঃ কথযামাস, মা ৰোদীঃ| স সমীপমিৎৱা খট্ৱাং পস্পৰ্শ তস্মাদ্ ৱাহকাঃ স্থগিতাস্তম্যুঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 প্রভুস্তাং ৱিলোক্য সানুকম্পঃ কথযামাস, মা রোদীঃ| স সমীপমিৎৱা খট্ৱাং পস্পর্শ তস্মাদ্ ৱাহকাঃ স্থগিতাস্তম্যুঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပြဘုသ္တာံ ဝိလောကျ သာနုကမ္ပး ကထယာမာသ, မာ ရောဒီး၊ သ သမီပမိတွာ ခဋွာံ ပသ္ပရ္ၑ တသ္မာဒ် ဝါဟကား သ္ထဂိတာသ္တမျုး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:13
36 अन्तरसन्दर्भाः  

lokanivahe mama k.rpaa jaayate te dinatraya.m mayaa saarddha.m santi te.saa.m bhojya.m kimapi naasti|


tata.h para.m prabhuraparaan saptati"si.syaan niyujya svaya.m yaani nagaraa.ni yaani sthaanaani ca gami.syati taani nagaraa.ni taani sthaanaani ca prati dvau dvau janau prahitavaan|


anantara.m sa kasmi.m"scit sthaane praarthayata tatsamaaptau satyaa.m tasyaika.h "si.syasta.m jagaada he prabho yohan yathaa sva"si.syaan praarthayitum upadi.s.tavaan tathaa bhavaanapyasmaan upadi"satu|


tadaa prabhusta.m provaaca yuuya.m phiruu"silokaa.h paanapaatraa.naa.m bhojanapaatraa.naa nca bahi.h pari.skurutha kintu yu.smaakamanta rdauraatmyai rdu.skriyaabhi"sca paripuur.na.m ti.s.thati|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?


tadaa preritaa.h prabhum avadan asmaaka.m vi"svaasa.m varddhaya|


prabhuruvaaca, yadi yu.smaaka.m sar.sapaikapramaa.no vi"svaasosti tarhi tva.m samuulamutpaa.tito bhuutvaa samudre ropito bhava kathaayaam etasyaam etadu.dumbaraaya kathitaayaa.m sa yu.smaakamaaj naavaho bhavi.syati|


pa"scaat prabhuravadad asaavanyaayapraa.dvivaako yadaaha tatra mano nidhadhva.m|


kintu sakkeyo da.n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha.m daridrebhyo dade, aparam anyaaya.m k.rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g.rhiita.m tarhi taccaturgu.na.m dadaami|


tadaa prabhu.naa vyaadhu.tya pitare niriik.site k.rkavaakuravaat puurvva.m maa.m trirapahno.syase iti puurvvokta.m tasya vaakya.m pitara.h sm.rtvaa


te procu.h prabhurudati.s.thad iti satya.m "simone dar"sanamadaacca|


te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|


tadaa sa uvaaca he yuvamanu.sya tvamutti.s.tha, tvaamaham aaj naapayaami|


sa sva"si.syaa.naa.m dvau janaavaahuuya yii"su.m prati vak.syamaa.na.m vaakya.m vaktu.m pre.sayaamaasa, yasyaagamanam apek.sya ti.s.thaamo vaya.m ki.m sa eva janastva.m? ki.m vayamanyamapek.sya sthaasyaama.h?


apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya.m maa rodi.s.ta kanyaa na m.rtaa nidraati|


yaa mariyam prabhu.m sugandhitelaina marddayitvaa svake"saistasya cara.nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|


apara nca he prabho bhavaan yasmin priiyate sa eva pii.ditostiiti kathaa.m kathayitvaa tasya bhaginyau pre.sitavatyau|


tau p.r.s.tavantau he naari kuto rodi.si? saavadat lokaa mama prabhu.m niitvaa kutraasthaapayan iti na jaanaami|


tadaa yii"sustaam ap.rcchat he naari kuto rodi.si? ka.m vaa m.rgayase? tata.h saa tam udyaanasevaka.m j naatvaa vyaaharat, he maheccha tva.m yadiita.h sthaanaat ta.m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami|


yii"su.h svaya.m naamajjayat kevala.m tasya "si.syaa amajjayat kintu yohano.adhika"si.syaan sa karoti majjayati ca,


kintu tata.h para.m prabhu ryatra ii"svarasya gu.naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara.naya aagaman|


ata.h k.rtadaarairak.rtadaarairiva rudadbhi"scaarudadbhiriva saanandai"sca niraanandairiva kret.rbhi"scaabhaagibhirivaacaritavya.m


he bhraatara.h niraa"saa anye lokaa iva yuuya.m yanna "socedhva.m tadartha.m mahaanidraagataan lokaanadhi yu.smaakam aj naanataa mayaa naabhila.syate|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्