Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 svacak.su.si yaa naasaa vidyate taam aj naatvaa, bhraatastava netraat t.r.na.m bahi.h karomiiti vaakya.m bhraatara.m katha.m vaktu.m "sakno.si? he kapa.tin puurvva.m svanayanaat naasaa.m bahi.h kuru tato bhraatu"scak.su.sast.r.na.m bahi.h karttu.m sud.r.s.ti.m praapsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্ৰাতস্তৱ নেত্ৰাৎ তৃণং বহিঃ কৰোমীতি ৱাক্যং ভ্ৰাতৰং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূৰ্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুৰু ততো ভ্ৰাতুশ্চক্ষুষস্তৃণং বহিঃ কৰ্ত্তুং সুদৃষ্টিং প্ৰাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্রাতস্তৱ নেত্রাৎ তৃণং বহিঃ করোমীতি ৱাক্যং ভ্রাতরং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূর্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুরু ততো ভ্রাতুশ্চক্ষুষস্তৃণং বহিঃ কর্ত্তুং সুদৃষ্টিং প্রাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သွစက္ၐုၐိ ယာ နာသာ ဝိဒျတေ တာမ် အဇ္ဉာတွာ, ဘြာတသ္တဝ နေတြာတ် တၖဏံ ဗဟိး ကရောမီတိ ဝါကျံ ဘြာတရံ ကထံ ဝက္တုံ ၑက္နောၐိ? ဟေ ကပဋိန် ပူရွွံ သွနယနာတ် နာသာံ ဗဟိး ကုရု တတော ဘြာတုၑ္စက္ၐုၐသ္တၖဏံ ဗဟိး ကရ္တ္တုံ သုဒၖၐ္ဋိံ ပြာပ္သျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:42
24 अन्तरसन्दर्भाः  

kukku.taravaat praak tva.m maa.m trirapaahno.syase, yai.saa vaag yii"sunaavaadi taa.m pitara.h sa.msm.rtya bahiritvaa khedaad bh.r"sa.m cakranda|


apara nca nijanayane yaa naasaa vidyate, taam anaalocya tava sahajasya locane yat t.r.nam aaste, tadeva kuto viik.sase?


tava nijalocane naasaayaa.m vidyamaanaayaa.m, he bhraata.h, tava nayanaat t.r.na.m bahi.syartu.m anujaaniihi, kathaametaa.m nijasahajaaya katha.m kathayitu.m "sakno.si?


tadaa pabhu.h pratyuvaaca re kapa.tino yu.smaakam ekaiko jano vi"sraamavaare sviiya.m sviiya.m v.r.sabha.m gardabha.m vaa bandhanaanmocayitvaa jala.m paayayitu.m ki.m na nayati?


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


apara nca tva.m svacak.suु.si naasaam ad.r.s.tvaa tava bhraatu"scak.su.si yatt.r.namasti tadeva kuta.h pa"syami?


anya nca uttamastaru.h kadaapi phalamanuttama.m na phalati, anuttamataru"sca phalamuttama.m na phalati kaara.naadata.h phalaistaravo j naayante|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


ii"svaraaya taavanta.hkara.na.m sarala.m nahi, tasmaad atra tavaa.m"so.adhikaara"sca kopi naasti|


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


sarvva ncaitad ii"svarasya karmma yato yii"sukhrii.s.tena sa evaasmaan svena saarddha.m sa.mhitavaan sandhaanasambandhiiyaa.m paricaryyaam asmaasu samarpitavaa.m"sca|


ato yadi ka"scid etaad.r"sebhya.h sva.m pari.skaroti tarhi sa paavita.m prabho.h kaaryyayogya.m sarvvasatkaaryyaayopayukta.m sammaanaarthaka nca bhaajana.m bhavi.syati|


kintvetaani yasya na vidyante so .andho mudritalocana.h svakiiyapuurvvapaapaanaa.m maarjjanasya vism.rti.m gata"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्