Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 apara nca tva.m svacak.suु.si naasaam ad.r.s.tvaa tava bhraatu"scak.su.si yatt.r.namasti tadeva kuta.h pa"syami?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰঞ্চ ৎৱং স্ৱচক্ষুुষি নাসাম্ অদৃষ্ট্ৱা তৱ ভ্ৰাতুশ্চক্ষুষি যত্তৃণমস্তি তদেৱ কুতঃ পশ্যমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরঞ্চ ৎৱং স্ৱচক্ষুुষি নাসাম্ অদৃষ্ট্ৱা তৱ ভ্রাতুশ্চক্ষুষি যত্তৃণমস্তি তদেৱ কুতঃ পশ্যমি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရဉ္စ တွံ သွစက္ၐုुၐိ နာသာမ် အဒၖၐ္ဋွာ တဝ ဘြာတုၑ္စက္ၐုၐိ ယတ္တၖဏမသ္တိ တဒေဝ ကုတး ပၑျမိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparanjca tvaM svacakSuुSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:41
18 अन्तरसन्दर्भाः  

yathaa yuuya.m do.siik.rtaa na bhavatha, tatk.rte.anya.m do.si.na.m maa kuruta|


tathaa te.saa.m samiipe ye k.sudramatsyaa aasan taanapyaadaaya ii"svaragu.naan sa.mkiirtya parive.sayitum aadi.s.tavaan|


guro.h "si.syo na "sre.s.tha.h kintu "si.sye siddhe sati sa gurutulyo bhavitu.m "saknoti|


svacak.su.si yaa naasaa vidyate taam aj naatvaa, bhraatastava netraat t.r.na.m bahi.h karomiiti vaakya.m bhraatara.m katha.m vaktu.m "sakno.si? he kapa.tin puurvva.m svanayanaat naasaa.m bahi.h kuru tato bhraatu"scak.su.sast.r.na.m bahi.h karttu.m sud.r.s.ti.m praapsyasi|


tatastai.h puna.h puna.h p.r.s.ta utthaaya kathitavaan yu.smaaka.m madhye yo jano niraparaadhii saeva prathamam enaa.m paa.saa.nenaahantu|


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


aatmaakaare d.r.s.te sa prasthaaya kiid.r"sa aasiit tat tatk.sa.naad vismarati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्