Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 atha sa tebhyo d.r.s.taantakathaamakathayat, andho jana.h kimandha.m panthaana.m dar"sayitu.m "saknoti? tasmaad ubhaavapi ki.m gartte na pati.syata.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अथ स तेभ्यो दृष्टान्तकथामकथयत्, अन्धो जनः किमन्धं पन्थानं दर्शयितुं शक्नोति? तस्माद् उभावपि किं गर्त्ते न पतिष्यतः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অথ স তেভ্যো দৃষ্টান্তকথামকথযৎ, অন্ধো জনঃ কিমন্ধং পন্থানং দৰ্শযিতুং শক্নোতি? তস্মাদ্ উভাৱপি কিং গৰ্ত্তে ন পতিষ্যতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অথ স তেভ্যো দৃষ্টান্তকথামকথযৎ, অন্ধো জনঃ কিমন্ধং পন্থানং দর্শযিতুং শক্নোতি? তস্মাদ্ উভাৱপি কিং গর্ত্তে ন পতিষ্যতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အထ သ တေဘျော ဒၖၐ္ဋာန္တကထာမကထယတ်, အန္ဓော ဇနး ကိမန္ဓံ ပန္ထာနံ ဒရ္ၑယိတုံ ၑက္နောတိ? တသ္မာဒ် ဥဘာဝပိ ကိံ ဂရ္တ္တေ န ပတိၐျတး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaH kimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapi kiM garttE na patiSyataH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:39
14 अन्तरसन्दर्भाः  

tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,


te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


apara.m j naanasya satyataayaa"scaakarasvaruupa.m "saastra.m mama samiipe vidyata ato .andhalokaanaa.m maargadar"sayitaa


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्