Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 iha hasanto yuuya.m vata yu.smaabhi.h "socitavya.m roditavya nca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ইহ হসন্তো যূযং ৱত যুষ্মাভিঃ শোচিতৱ্যং ৰোদিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ইহ হসন্তো যূযং ৱত যুষ্মাভিঃ শোচিতৱ্যং রোদিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဣဟ ဟသန္တော ယူယံ ဝတ ယုၐ္မာဘိး ၑောစိတဝျံ ရောဒိတဝျဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:25
33 अन्तरसन्दर्भाः  

re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


tadaa ibraahiima.m ishaaka.m yaakuuba nca sarvvabhavi.syadvaadina"sca ii"svarasya raajya.m praaptaan svaa.m"sca bahi.sk.rtaan d.r.s.tvaa yuuya.m rodana.m dantairdantaghar.sa.na nca kari.syatha|


kintu haa haa dhanavanto yuuya.m sukha.m praapnuta| hanta parit.rptaa yuuya.m k.sudhitaa bhavi.syatha;


sarvvailaakai ryu.smaaka.m sukhyaatau k.rtaayaa.m yu.smaaka.m durgati rbhavi.syati yu.smaaka.m puurvvapuru.saa m.r.saabhavi.syadvaadina.h prati tadvat k.rtavanta.h|


kintu saa ni"scita.m m.rteti j naatvaa te tamupajahasu.h|


apara.m kutsitaalaapa.h pralaapa.h "sle.sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu|


"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi.syanti tadaa prasavavedanaa yadvad garbbhiniim upati.s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|


yuuyam udvijadhva.m "socata vilapata ca, yu.smaaka.m haasa.h "sokaaya, aananda"sca kaatarataayai parivarttetaa.m|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्