Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যদা লোকা মনুষ্যসূনো ৰ্নামহেতো ৰ্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূৰীকৰিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যদা লোকা মনুষ্যসূনো র্নামহেতো র্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূরীকরিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယဒါ လောကာ မနုၐျသူနော ရ္နာမဟေတော ရျုၐ္မာန် ၒृတီယိၐျန္တေ ပၖထက် ကၖတွာ နိန္ဒိၐျန္တိ, အဓမာနိဝ ယုၐ္မာန် သွသမီပါဒ် ဒူရီကရိၐျန္တိ စ တဒါ ယူယံ ဓနျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:22
29 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


tataste ta.m k.setraad bahi rnipaatya jaghnustasmaat sa k.setrapatistaan prati ki.m kari.syati?


mama naamna.h kaara.naat sarvvai rmanu.syai ryuuyam .rtiiyi.syadhve|


he adhunaa k.sudhitalokaa yuuya.m dhanyaa yato yuuya.m tarpsyatha; he iha rodino janaa yuuya.m dhanyaa yato yuuya.m hasi.syatha|


tathaapyadhipatinaa.m bahavastasmin pratyaayan| kintu phiruu"sinastaan bhajanag.rhaad duuriikurvvantiiti bhayaat te ta.m na sviik.rtavanta.h|


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


tavopade"sa.m tebhyo.adadaa.m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te.saamapi sambandhaabhaavaaj jagato lokaastaan .rtiiyante|


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


tadaa lokaa etaavatparyyantaa.m tadiiyaa.m kathaa.m "srutvaa proccairakathayan, ena.m bhuuma.n.dalaad duuriikuruta, etaad.r"sajanasya jiivana.m nocitam|


e.sa mahaamaariisvaruupo naasaratiiyamatagraahisa.mghaatasya mukhyo bhuutvaa sarvvade"se.su sarvve.saa.m yihuudiiyaanaa.m raajadrohaacara.naprav.rtti.m janayatiityasmaabhi rni"scita.m|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्