Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং স পৰ্ৱ্ৱতমাৰুহ্যেশ্ৱৰমুদ্দিশ্য প্ৰাৰ্থযমানঃ কৃৎস্নাং ৰাত্ৰিং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং স পর্ৱ্ৱতমারুহ্যেশ্ৱরমুদ্দিশ্য প্রার্থযমানঃ কৃৎস্নাং রাত্রিং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ သ ပရွွတမာရုဟျေၑွရမုဒ္ဒိၑျ ပြာရ္ထယမာနး ကၖတ္သ္နာံ ရာတြိံ ယာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:12
23 अन्तरसन्दर्भाः  

anantara.m sa jananivaha.m niriik.sya bhuudharopari vrajitvaa samupavive"sa|


tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


apara nca so.atipratyuu.se vastutastu raatri"se.se samutthaaya bahirbhuuya nirjana.m sthaana.m gatvaa tatra praarthayaa ncakre|


anantara.m sa parvvatamaaruhya ya.m ya.m praticchaa ta.m tamaahuutavaan tataste tatsamiipamaagataa.h|


tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


tasmaat te praca.n.dakopaanvitaa yii"su.m ki.m kari.syantiiti paraspara.m pramantritaa.h|


tata.h para.m sa tai.h saha parvvataadavaruhya upatyakaayaa.m tasthau tatastasya "si.syasa"ngho yihuudaade"saad yiruu"saalama"sca sora.h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava.naartha.m rogamuktyartha nca tasya samiipe tasthu.h|


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


etadaakhyaanakathanaat para.m praaye.naa.s.tasu dine.su gate.su sa pitara.m yohana.m yaakuuba nca g.rhiitvaa praarthayitu.m parvvatameka.m samaaruroha|


atha tasya praarthanakaale tasya mukhaak.rtiranyaruupaa jaataa, tadiiya.m vastramujjvala"sukla.m jaata.m|


tato yii"su.h parvvatamaaruhya tatra "si.syai.h saakam|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्