Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 soparamapi d.r.s.taanta.m kathayaambabhuuva puraatanavastre kopi nutanavastra.m na siivyati yatastena sevanena jiir.navastra.m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 সোপৰমপি দৃষ্টান্তং কথযাম্বভূৱ পুৰাতনৱস্ত্ৰে কোপি নুতনৱস্ত্ৰং ন সীৱ্যতি যতস্তেন সেৱনেন জীৰ্ণৱস্ত্ৰং ছিদ্যতে, নূতনপুৰাতনৱস্ত্ৰযো ৰ্মেলঞ্চ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 সোপরমপি দৃষ্টান্তং কথযাম্বভূৱ পুরাতনৱস্ত্রে কোপি নুতনৱস্ত্রং ন সীৱ্যতি যতস্তেন সেৱনেন জীর্ণৱস্ত্রং ছিদ্যতে, নূতনপুরাতনৱস্ত্রযো র্মেলঞ্চ ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 သောပရမပိ ဒၖၐ္ဋာန္တံ ကထယာမ္ဗဘူဝ ပုရာတနဝသ္တြေ ကောပိ နုတနဝသ္တြံ န သီဝျတိ ယတသ္တေန သေဝနေန ဇီရ္ဏဝသ္တြံ ဆိဒျတေ, နူတနပုရာတနဝသ္တြယော ရ္မေလဉ္စ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 sOparamapi dRSTAntaM kathayAmbabhUva purAtanavastrE kOpi nutanavastraM na sIvyati yatastEna sEvanEna jIrNavastraM chidyatE, nUtanapurAtanavastrayO rmElanjca na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:36
7 अन्तरसन्दर्भाः  

kintu yadaa te.saa.m nika.taad varo ne.syate tadaa te samupavatsyanti|


puraatanyaa.m kutvaa.m kopi nutana.m draak.saarasa.m na nidadhaati, yato naviinadraak.saarasasya tejasaa puraatanii kutuu rvidiiryyate tato draak.saarasa.h patati kutuu"sca na"syati|


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्