Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 anantara.m levi rnijag.rhe tadartha.m mahaabhojya.m cakaara, tadaa tai.h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অনন্তৰং লেৱি ৰ্নিজগৃহে তদৰ্থং মহাভোজ্যং চকাৰ, তদা তৈঃ সহানেকে কৰসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অনন্তরং লেৱি র্নিজগৃহে তদর্থং মহাভোজ্যং চকার, তদা তৈঃ সহানেকে করসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အနန္တရံ လေဝိ ရ္နိဇဂၖဟေ တဒရ္ထံ မဟာဘောဇျံ စကာရ, တဒါ တဲး သဟာနေကေ ကရသဉ္စာယိနသ္တဒနျလောကာၑ္စ ဘောက္တုမုပဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:29
9 अन्तरसन्दर्भाः  

manujasuta aagatya bhuktavaan piitavaa.m"sca, tena lokaa vadanti, pa"syata e.sa bhoktaa madyapaataa ca.n.daalapaapinaa.m bandha"sca, kintu j naanino j naanavyavahaara.m nirdo.sa.m jaananti|


ye yu.smaasu prema kurvvanti, yuuya.m yadi kevala.m tevveva prema kurutha, tarhi yu.smaaka.m ki.m phala.m bhavi.syati? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


tata.h para.m yii"sau g.rhe bhoktum upavi.s.te bahava.h karasa.mgraahi.na.h kalu.si.na"sca maanavaa aagatya tena saaka.m tasya "si.syai"sca saakam upavivi"su.h|


anantara.m yii"sustatsthaanaad gacchan gacchan karasa.mgrahasthaane samupavi.s.ta.m mathinaamaanam eka.m manuja.m vilokya ta.m babhaa.se, mama pa"scaad aagaccha, tata.h sa utthaaya tasya pa"scaad vavraaja|


anantara.m yii"sau tasya g.rhe bhoktum upavi.s.te bahava.h karama ncaayina.h paapina"sca tena tacchi.syai"sca sahopavivi"su.h, yato bahavastatpa"scaadaajagmu.h|


tadaa karasa ncaayina.h paapina"sca lokaa upade"skathaa.m "srotu.m yii"so.h samiipam aagacchan|


tatra tadartha.m rajanyaa.m bhojye k.rte marthaa paryyave.sayad iliyaasar ca tasya sa"ngibhi.h saarddha.m bhojanaasana upaavi"sat|


aparam avi"svaasilokaanaa.m kenacit nimantritaa yuuya.m yadi tatra jigami.satha tarhi tena yad yad upasthaapyate tad yu.smaabhi.h sa.mvedasyaartha.m kimapi na p.r.s.tvaa bhujyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्