Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tadaa yii"suste.saam ittha.m cintana.m viditvaa tebhyokathayad yuuya.m manobhi.h kuto vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা যীশুস্তেষাম্ ইত্থং চিন্তনং ৱিদিৎৱা তেভ্যোকথযদ্ যূযং মনোভিঃ কুতো ৱিতৰ্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা যীশুস্তেষাম্ ইত্থং চিন্তনং ৱিদিৎৱা তেভ্যোকথযদ্ যূযং মনোভিঃ কুতো ৱিতর্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ယီၑုသ္တေၐာမ် ဣတ္ထံ စိန္တနံ ဝိဒိတွာ တေဘျောကထယဒ် ယူယံ မနောဘိး ကုတော ဝိတရ္ကယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:22
15 अन्तरसन्दर्भाः  

tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


tadaanii.m yii"suste.saam iti maanasa.m vij naaya taan avadat ki ncana raajya.m yadi svavipak.saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara.m vaa g.rha.m svavipak.saad vibhidyate, tat sthaatu.m na "saknoti|


tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


tad budvvaa yii"sustebhyo.akathayat yu.smaaka.m sthaane puupaabhaavaat kuta ittha.m vitarkayatha? yuuya.m kimadyaapi kimapi na jaaniitha? boddhu nca na "saknutha? yaavadadya ki.m yu.smaaka.m manaa.msi ka.thinaani santi?


sa uvaaca, kuto du.hkhitaa bhavatha? yu.smaaka.m mana.hsu sandeha udeti ca kuta.h?


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tava paapak.samaa jaataa yadvaa tvamutthaaya vraja etayo rmadhye kaa kathaa sukathyaa?


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्