Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo.h sarvvanagarebhyo yiruu"saalama"sca kiyanta.h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su.h, tasmin kaale lokaanaamaarogyakaara.naat prabho.h prabhaava.h pracakaa"se|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ একদা যীশুৰুপদিশতি, এতৰ্হি গালীল্যিহূদাপ্ৰদেশযোঃ সৰ্ৱ্ৱনগৰেভ্যো যিৰূশালমশ্চ কিযন্তঃ ফিৰূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামাৰোগ্যকাৰণাৎ প্ৰভোঃ প্ৰভাৱঃ প্ৰচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ একদা যীশুরুপদিশতি, এতর্হি গালীল্যিহূদাপ্রদেশযোঃ সর্ৱ্ৱনগরেভ্যো যিরূশালমশ্চ কিযন্তঃ ফিরূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামারোগ্যকারণাৎ প্রভোঃ প্রভাৱঃ প্রচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ဧကဒါ ယီၑုရုပဒိၑတိ, ဧတရှိ ဂါလီလျိဟူဒါပြဒေၑယေား သရွွနဂရေဘျော ယိရူၑာလမၑ္စ ကိယန္တး ဖိရူၑိလောကာ ဝျဝသ္ထာပကာၑ္စ သမာဂတျ တဒန္တိကေ သမုပဝိဝိၑုး, တသ္မိန် ကာလေ လောကာနာမာရောဂျကာရဏာတ် ပြဘေား ပြဘာဝး ပြစကာၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:17
20 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


apara.m yiruu"saalamnagariiyaa.h katipayaa adhyaapakaa.h phiruu"sina"sca yii"so.h samiipamaagatya kathayaamaasu.h,


kintu sa gatvaa tat karmma ittha.m vistaaryya pracaarayitu.m praarebhe tenaiva yii"su.h puna.h saprakaa"sa.m nagara.m prave.s.tu.m naa"saknot tatohetorbahi.h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu.h|


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


apara nca yiruu"saalama aagataa ye ye.adhyaapakaaste jagaduraya.m puru.so bhuutapatyaabi.s.tastena bhuutapatinaa bhuutaan tyaajayati|


atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha.m prati mukha.m vyaav.rtya p.r.s.tavaan kena madvastra.m sp.r.s.ta.m?


anantara.m yiruu"saalama aagataa.h phiruu"sino.adhyaapakaa"sca yii"so.h samiipam aagataa.h|


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


atha dinatrayaat para.m pa.n.ditaanaa.m madhye te.saa.m kathaa.h "s.r.nvan tattva.m p.rccha.m"sca mandire samupavi.s.ta.h sa taabhyaa.m d.r.s.ta.h|


tasmaad adhyaapakaa.h phiruu"sina"sca cittairittha.m pracintitavanta.h, e.sa jana ii"svara.m nindati koya.m? kevalamii"svara.m vinaa paapa.m k.santu.m ka.h "saknoti?


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


sarvve.saa.m svaasthyakara.naprabhaavasya prakaa"sitatvaat sarvve lokaa etya ta.m spra.s.tu.m yetire|


kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa.h svaan pratii"svarasyopade"sa.m ni.sphalam akurvvan|


yii"su.h kathayaamaasa, kenaapyaha.m sp.r.s.to, yato matta.h "sakti rnirgateti mayaa ni"scitamaj naayi|


yii"su.h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa.m kathaa.m na vetsi?


kintu ya.h satkarmma karoti tasya sarvvaa.ni karmmaa.nii"svare.na k.rtaaniiti sathaa prakaa"sate tadabhipraaye.na sa jyoti.sa.h sannidhim aayaati|


paulena ca ii"svara etaad.r"saanyadbhutaani karmmaa.ni k.rtavaan


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्