Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 apara nca ilii"saayabhavi.syadvaadividyamaanataakaale israayelde"se bahava.h ku.s.thina aasan kintu suriiyade"siiya.m naamaanku.s.thina.m vinaa kopyanya.h pari.sk.rto naabhuut|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ ইলীশাযভৱিষ্যদ্ৱাদিৱিদ্যমানতাকালে ইস্ৰাযেল্দেশে বহৱঃ কুষ্ঠিন আসন্ কিন্তু সুৰীযদেশীযং নামান্কুষ্ঠিনং ৱিনা কোপ্যন্যঃ পৰিষ্কৃতো নাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ ইলীশাযভৱিষ্যদ্ৱাদিৱিদ্যমানতাকালে ইস্রাযেল্দেশে বহৱঃ কুষ্ঠিন আসন্ কিন্তু সুরীযদেশীযং নামান্কুষ্ঠিনং ৱিনা কোপ্যন্যঃ পরিষ্কৃতো নাভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ဣလီၑာယဘဝိၐျဒွါဒိဝိဒျမာနတာကာလေ ဣသြာယေလ္ဒေၑေ ဗဟဝး ကုၐ္ဌိန အာသန် ကိန္တု သုရီယဒေၑီယံ နာမာန္ကုၐ္ဌိနံ ဝိနာ ကောပျနျး ပရိၐ္ကၖတော နာဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca ilIzAyabhaviSyadvAdividyamAnatAkAlE isrAyEldEzE bahavaH kuSThina Asan kintu surIyadEzIyaM nAmAnkuSThinaM vinA kOpyanyaH pariSkRtO nAbhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:27
10 अन्तरसन्दर्भाः  

ye dar"saniiyaa.h puupaa.h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa.m pravi.s.tena tena bhuktaa.h|


tato yii"su.h kara.m prasaaryya tasyaa"nga.m sp.r"san vyaajahaara, sammanye.aha.m tva.m niraamayo bhava; tena sa tatk.sa.naat ku.s.thenaamoci|


imaa.m kathaa.m "srutvaa bhajanagehasthitaa lokaa.h sakrodham utthaaya


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्