लूका 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 ye ye lokaa majjanaartha.m bahiraayayustaan sovadat re re sarpava.m"saa aagaamina.h kopaat palaayitu.m yu.smaan ka"scetayaamaasa? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari7 ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 যে যে লোকা মজ্জনাৰ্থং বহিৰাযযুস্তান্ সোৱদৎ ৰে ৰে সৰ্পৱংশা আগামিনঃ কোপাৎ পলাযিতুং যুষ্মান্ কশ্চেতযামাস? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 যে যে লোকা মজ্জনার্থং বহিরাযযুস্তান্ সোৱদৎ রে রে সর্পৱংশা আগামিনঃ কোপাৎ পলাযিতুং যুষ্মান্ কশ্চেতযামাস? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ယေ ယေ လောကာ မဇ္ဇနာရ္ထံ ဗဟိရာယယုသ္တာန် သောဝဒတ် ရေ ရေ သရ္ပဝံၑာ အာဂါမိနး ကောပါတ် ပလာယိတုံ ယုၐ္မာန် ကၑ္စေတယာမာသ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script7 yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa? अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|