Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:70 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

70 tataste papracchu.h, rtiha tvamii"svarasya putra.h? sa kathayaamaasa, yuuya.m yathaartha.m vadatha sa evaaha.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 ততস্তে পপ্ৰচ্ছুঃ, ৰ্তিহ ৎৱমীশ্ৱৰস্য পুত্ৰঃ? স কথযামাস, যূযং যথাৰ্থং ৱদথ স এৱাহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 ততস্তে পপ্রচ্ছুঃ, র্তিহ ৎৱমীশ্ৱরস্য পুত্রঃ? স কথযামাস, যূযং যথার্থং ৱদথ স এৱাহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 တတသ္တေ ပပြစ္ဆုး, ရ္တိဟ တွမီၑွရသျ ပုတြး? သ ကထယာမာသ, ယူယံ ယထာရ္ထံ ဝဒထ သ ဧဝါဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 tatastE papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:70
20 अन्तरसन्दर्भाः  

tadaa yihuudaanaamaa yo janasta.m parakare.su samarpayi.syati, sa uktavaan, he guro, sa kimaha.m? tata.h sa pratyuktavaan, tvayaa satya.m gaditam|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|


tadaa te sarvve kathayaamaasu.h, rtiha saak.sye.ansasmin asmaaka.m ki.m prayojana.m? asya svamukhaadeva saak.sya.m praaptam|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa? sa pratyuvaaca tva.m satyamuktavaan|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्