Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tadaa sa paanapaatramaadaaya ii"svarasya gu.naan kiirttayitvaa tebhyo datvaavadat, ida.m g.rhliita yuuya.m vibhajya pivata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা স পানপাত্ৰমাদায ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা তেভ্যো দৎৱাৱদৎ, ইদং গৃহ্লীত যূযং ৱিভজ্য পিৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা স পানপাত্রমাদায ঈশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দৎৱাৱদৎ, ইদং গৃহ্লীত যূযং ৱিভজ্য পিৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ သ ပါနပါတြမာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ တေဘျော ဒတွာဝဒတ်, ဣဒံ ဂၖဟ္လီတ ယူယံ ဝိဘဇျ ပိဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tEbhyO datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:17
15 अन्तरसन्दर्भाः  

anantara.m sa manujaan yavasoparyyupave.s.tum aaj naapayaamaasa; apara tat puupapa ncaka.m miinadvaya nca g.rhlan svarga.m prati niriik.sye"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dattavaan, "si.syaa"sca lokebhyo dadu.h|


taan saptapuupaan miinaa.m"sca g.rhlan ii"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dadau, "si.syaa lokebhyo dadu.h|


anantara.m te.saama"sanakaale yii"su.h puupamaadaaye"svariiyagu.naananuudya bha.mktvaa "si.syebhya.h pradaaya jagaada, madvapu.hsvaruupamima.m g.rhiitvaa khaadata|


apara nca te.saa.m bhojanasamaye yii"su.h puupa.m g.rhiitve"svaragu.naan anukiirtya bha"nktvaa tebhyo dattvaa babhaa.se, etad g.rhiitvaa bhu njiidhvam etanmama vigraharuupa.m|


tata.h puupa.m g.rhiitvaa ii"svaragu.naan kiirttayitvaa bha"nktaa tebhyo datvaavadat, yu.smadartha.m samarpita.m yanmama vapustadida.m, etat karmma mama smara.naartha.m kurudhva.m|


tata.h sa taan pa nca puupaan miinadvaya nca g.rhiitvaa svarga.m vilokye"svaragu.naan kiirttayaa ncakre bha"nktaa ca lokebhya.h parive.sa.naartha.m "si.sye.su samarpayaambabhuuva|


yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|


yad dhanyavaadapaatram asmaabhi rdhanya.m gadyate tat ki.m khrii.s.tasya "so.nitasya sahabhaagitva.m nahi? ya"sca puupo.asmaabhi rbhajyate sa ki.m khrii.s.tasya vapu.sa.h sahabhaagitva.m nahi?


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्