Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yu.smaan vadaami, yaavatkaalam ii"svararaajye bhojana.m na kari.sye taavatkaalam ida.m na bhok.sye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱৰৰাজ্যে ভোজনং ন কৰিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱররাজ্যে ভোজনং ন করিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယုၐ္မာန် ဝဒါမိ, ယာဝတ္ကာလမ် ဤၑွရရာဇျေ ဘောဇနံ န ကရိၐျေ တာဝတ္ကာလမ် ဣဒံ န ဘောက္ၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yuSmAn vadAmi, yAvatkAlam IzvararAjyE bhOjanaM na kariSyE tAvatkAlam idaM na bhOkSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:16
11 अन्तरसन्दर्भाः  

yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


anantara.m taa.m kathaa.m ni"samya bhojanopavi.s.ta.h ka"scit kathayaamaasa, yo jana ii"svarasya raajye bhoktu.m lapsyate saeva dhanya.h|


mama du.hkhabhogaat puurvva.m yubhaabhi.h saha nistaarotsavasyaitasya bhojya.m bhoktu.m mayaativaa nchaa k.rtaa|


yu.smaan vadaami yaavatkaalam ii"svararaajatvasya sa.msthaapana.m na bhavati taavad draak.saaphalarasa.m na paasyaami|


tasmaan mama raajye bhojanaasane ca bhojanapaane kari.syadhve si.mhaasane.suupavi"sya cesraayeliiyaanaa.m dvaada"sava.m"saanaa.m vicaara.m kari.syadhve|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


sarvvalokaanaa.m nika.ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha.m bhojana.m paana nca k.rtavanta etaad.r"saa ii"svarasya manoniitaa.h saak.si.no ye vayam asmaaka.m nika.te tamadar"sayat|


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्