Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tato yii"suruvaaca yu.smaanaha.m yathaartha.m vadaami, daridreya.m vidhavaa sarvvebhyodhika.m nyak.sepsiit,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশুৰুৱাচ যুষ্মানহং যথাৰ্থং ৱদামি, দৰিদ্ৰেযং ৱিধৱা সৰ্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশুরুৱাচ যুষ্মানহং যথার্থং ৱদামি, দরিদ্রেযং ৱিধৱা সর্ৱ্ৱেভ্যোধিকং ন্যক্ষেপ্সীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑုရုဝါစ ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဒရိဒြေယံ ဝိဓဝါ သရွွေဘျောဓိကံ နျက္ၐေပ္သီတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:3
13 अन्तरसन्दर्भाः  

aha.m yu.smaan yathaartha.m vadaami sa ta.m nijasarvvasvasyaadhipati.m kari.syati|


etarhi kaaciddiinaa vidhavaa pa.nadvaya.m nik.sipati tad dadar"sa|


yatonye svapraajyadhanebhya ii"svaraaya ki ncit nyak.sepsu.h, kintu daridreya.m vidhavaa dinayaapanaartha.m svasya yat ki ncit sthita.m tat sarvva.m nyak.sepsiit|


apara nca yathaartha.m vacmi, eliyasya jiivanakaale yadaa saarddhatritayavar.saa.ni yaavat jaladapratibandhaat sarvvasmin de"se mahaadurbhik.sam ajani.s.ta tadaaniim israayelo de"sasya madhye bahvyo vidhavaa aasan,


kintu yu.smaanaha.m yathaartha.m vadaami, ii"svariiyaraajatva.m na d.r.s.tavaa m.rtyu.m naasvaadi.syante, etaad.r"saa.h kiyanto lokaa atra sthane.api da.n.daayamaanaa.h santi|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्