Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tataste mitho vivicya jagadu.h, yadii"svarasya vadaamastarhi ta.m kuto na pratyaita sa iti vak.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱৰস্য ৱদামস্তৰ্হি তং কুতো ন প্ৰত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱরস্য ৱদামস্তর্হি তং কুতো ন প্রত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ မိထော ဝိဝိစျ ဇဂဒုး, ယဒီၑွရသျ ဝဒါမသ္တရှိ တံ ကုတော န ပြတျဲတ သ ဣတိ ဝက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:5
11 अन्तरसन्दर्भाः  

tena te paraspara.m vivicya kathayitumaarebhire, vaya.m puupaanaanetu.m vism.rtavanta etatkaara.naad iti kathayati|


yohano majjana.m kasyaaj nayaabhavat? kimii"svarasya manu.syasya vaa? tataste paraspara.m vivicya kathayaamaasu.h, yadii"svarasyeti vadaamastarhi yuuya.m ta.m kuto na pratyaita? vaacametaa.m vak.syati|


yohano majjanam ii"svarasya maanu.saa.naa.m vaaj naato jaata.m?


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


yo mama pa"scaadaagami.syati sa matto gurutara.h, yato hetormatpuurvva.m so.avarttata yasminnaha.m kathaamimaa.m kathitavaan sa evaaya.m|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


he guro yarddananadyaa.h paare bhavataa saarddha.m ya aasiit yasmi.m"sca bhavaan saak.sya.m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa.m yaanti ca|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


yasya ca karmma.noे bhaara.m praptavaan yohan tan ni.spaadayan etaa.m kathaa.m kathitavaan, yuuya.m maa.m ka.m jana.m jaaniitha? aham abhi.siktatraataa nahi, kintu pa"syata yasya paadayo.h paadukayo rbandhane mocayitumapi yogyo na bhavaami taad.r"sa eko jano mama pa"scaad upati.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्