लूका 19:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 tadaa lokaara.nyamadhyasthaa.h kiyanta.h phiruu"sinastat "srutvaa yii"su.m procu.h, he upade"saka sva"si.syaan tarjaya| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 তদা লোকাৰণ্যমধ্যস্থাঃ কিযন্তঃ ফিৰূশিনস্তৎ শ্ৰুৎৱা যীশুং প্ৰোচুঃ, হে উপদেশক স্ৱশিষ্যান্ তৰ্জয| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 তদা লোকারণ্যমধ্যস্থাঃ কিযন্তঃ ফিরূশিনস্তৎ শ্রুৎৱা যীশুং প্রোচুঃ, হে উপদেশক স্ৱশিষ্যান্ তর্জয| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 တဒါ လောကာရဏျမဓျသ္ထား ကိယန္တး ဖိရူၑိနသ္တတ် ၑြုတွာ ယီၑုံ ပြောစုး, ဟေ ဥပဒေၑက သွၑိၐျာန် တရ္ဇယ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script39 tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya| अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|