Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 apara.m jaitunaadrerupatyakaam itvaa "si.syasa.mgha.h puurvvad.r.s.taani mahaakarmmaa.ni sm.rtvaa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং জৈতুনাদ্ৰেৰুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূৰ্ৱ্ৱদৃষ্টানি মহাকৰ্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং জৈতুনাদ্রেরুপত্যকাম্ ইৎৱা শিষ্যসংঘঃ পূর্ৱ্ৱদৃষ্টানি মহাকর্ম্মাণি স্মৃৎৱা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ဇဲတုနာဒြေရုပတျကာမ် ဣတွာ ၑိၐျသံဃး ပူရွွဒၖၐ္ဋာနိ မဟာကရ္မ္မာဏိ သ္မၖတွာ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:37
20 अन्तरसन्दर्भाः  

anantara.m te.su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti.m baitphagigraamam aagate.su, yii"su.h "si.syadvaya.m pre.sayan jagaada,


atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi.s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta.m rahasi papracchu.h,


tadanantara.m te giitameka.m sa.mgiiya bahi rjaituna.m "sikhari.na.m yayu.h


tatastatk.sa.naat tasya cak.su.sii prasanne; tasmaat sa ii"svara.m dhanya.m vadan tatpa"scaad yayau, tadaalokya sarvve lokaa ii"svara.m pra"sa.msitum aarebhire|


tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha.m vastre baddhvaasthaapaya.m seya.m|


tato baitphagiibaithaniiyaagraamayo.h samiipe jaitunaadrerantikam itvaa "si.syadvayam ityuktvaa pre.sayaamaasa,


atha yaatraakaale lokaa.h pathi svavastraa.ni paatayitum aarebhire|


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


sa etaad.r"sam adbhuta.m karmmakarot tasya jana"srute rlokaasta.m saak.saat karttum aagacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्