Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 vara nca puurvva.m mama khaadyamaasaadya yaavad bhu nje pivaami ca taavad baddhaka.ti.h paricara pa"scaat tvamapi bhok.syase paasyasi ca kathaamiid.r"sii.m ki.m na vak.syati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱৰঞ্চ পূৰ্ৱ্ৱং মম খাদ্যমাসাদ্য যাৱদ্ ভুঞ্জে পিৱামি চ তাৱদ্ বদ্ধকটিঃ পৰিচৰ পশ্চাৎ ৎৱমপি ভোক্ষ্যসে পাস্যসি চ কথামীদৃশীং কিং ন ৱক্ষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱরঞ্চ পূর্ৱ্ৱং মম খাদ্যমাসাদ্য যাৱদ্ ভুঞ্জে পিৱামি চ তাৱদ্ বদ্ধকটিঃ পরিচর পশ্চাৎ ৎৱমপি ভোক্ষ্যসে পাস্যসি চ কথামীদৃশীং কিং ন ৱক্ষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝရဉ္စ ပူရွွံ မမ ခါဒျမာသာဒျ ယာဝဒ် ဘုဉ္ဇေ ပိဝါမိ စ တာဝဒ် ဗဒ္ဓကဋိး ပရိစရ ပၑ္စာတ် တွမပိ ဘောက္ၐျသေ ပါသျသိ စ ကထာမီဒၖၑီံ ကိံ န ဝက္ၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmi ca tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasi ca kathAmIdRzIM kiM na vakSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:8
6 अन्तरसन्दर्भाः  

yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


apara.m svadaase hala.m vaahayitvaa vaa pa"suun caarayitvaa k.setraad aagate sati ta.m vadati, ehi bhoktumupavi"sa, yu.smaakam etaad.r"sa.h kosti?


tena daasena prabhoraaj naanuruupe karmma.ni k.rte prabhu.h ki.m tasmin baadhito jaata.h? nettha.m budhyate mayaa|


tadaa yii"su rbhojanaasanaad utthaaya gaatravastra.m mocayitvaa gaatramaarjanavastra.m g.rhiitvaa tena svaka.tim abadhnaat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्