Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ittha.m niruupite.su sarvvakarmmasu k.rte.su satmu yuuyamapiida.m vaakya.m vadatha, vayam anupakaari.no daasaa asmaabhiryadyatkarttavya.m tanmaatrameva k.rta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্থং নিৰূপিতেষু সৰ্ৱ্ৱকৰ্ম্মসু কৃতেষু সত্মু যূযমপীদং ৱাক্যং ৱদথ, ৱযম্ অনুপকাৰিণো দাসা অস্মাভিৰ্যদ্যৎকৰ্ত্তৱ্যং তন্মাত্ৰমেৱ কৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্থং নিরূপিতেষু সর্ৱ্ৱকর্ম্মসু কৃতেষু সত্মু যূযমপীদং ৱাক্যং ৱদথ, ৱযম্ অনুপকারিণো দাসা অস্মাভির্যদ্যৎকর্ত্তৱ্যং তন্মাত্রমেৱ কৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတ္ထံ နိရူပိတေၐု သရွွကရ္မ္မသု ကၖတေၐု သတ္မု ယူယမပီဒံ ဝါကျံ ဝဒထ, ဝယမ် အနုပကာရိဏော ဒါသာ အသ္မာဘိရျဒျတ္ကရ္တ္တဝျံ တန္မာတြမေဝ ကၖတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:10
20 अन्तरसन्दर्भाः  

apara.m yuuya.m tamakarmma.nya.m daasa.m niitvaa yatra sthaane krandana.m dantaghar.sa.na nca vidyete, tasmin bahirbhuutatamasi nik.sipata|


sa yiruu"saalami yaatraa.m kurvvan "somiro.ngaaliilprade"samadhyena gacchati,


tena daasena prabhoraaj naanuruupe karmma.ni k.rte prabhu.h ki.m tasmin baadhito jaata.h? nettha.m budhyate mayaa|


ko vaa tasyopakaarii bh.rtvaa tatk.rte tena pratyupakarttavya.h?


vimaargagaamina.h sarvve sarvve du.skarmmakaari.na.h| eko janopi no te.saa.m saadhukarmma karoti ca|


sa puurvva.m tavaanupakaaraka aasiit kintvidaanii.m tava mama copakaarii bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्