Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tasya prabhustam aahuuya jagaada, tvayi yaamimaa.m kathaa.m "s.r.nomi saa kiid.r"sii? tva.m g.rhakaaryyaadhii"sakarmma.no ga.nanaa.m dar"saya g.rhakaaryyaadhii"sapade tva.m na sthaasyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্য প্ৰভুস্তম্ আহূয জগাদ, ৎৱযি যামিমাং কথাং শৃণোমি সা কীদৃশী? ৎৱং গৃহকাৰ্য্যাধীশকৰ্ম্মণো গণনাং দৰ্শয গৃহকাৰ্য্যাধীশপদে ৎৱং ন স্থাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্য প্রভুস্তম্ আহূয জগাদ, ৎৱযি যামিমাং কথাং শৃণোমি সা কীদৃশী? ৎৱং গৃহকার্য্যাধীশকর্ম্মণো গণনাং দর্শয গৃহকার্য্যাধীশপদে ৎৱং ন স্থাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသျ ပြဘုသ္တမ် အာဟူယ ဇဂါဒ, တွယိ ယာမိမာံ ကထာံ ၑၖဏောမိ သာ ကီဒၖၑီ? တွံ ဂၖဟကာရျျာဓီၑကရ္မ္မဏော ဂဏနာံ ဒရ္ၑယ ဂၖဟကာရျျာဓီၑပဒေ တွံ န သ္ထာသျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAM darzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:2
23 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vadaami, manujaa yaavantyaalasyavacaa.msi vadanti, vicaaradine taduttaramava"sya.m daatavya.m,


tadanantara.m sandhyaayaa.m satyaa.m saeva draak.saak.setrapatiradhyak.sa.m gadivaan, k.r.sakaan aahuuya "se.sajanamaarabhya prathama.m yaavat tebhyo bh.rti.m dehi|


re nirbodha adya raatrau tava praa.naastvatto ne.syante tata etaani yaani dravyaa.ni tvayaasaaditaani taani kasya bhavi.syanti?


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


apara nca yii"su.h "si.syebhyonyaamekaa.m kathaa.m kathayaamaasa kasyacid dhanavato manu.syasya g.rhakaaryyaadhii"se sampatterapavyaye.apavaadite sati


tadaa sa g.rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa.m g.rhakaaryyaadhii"sapadaad bhra.m"sayati tarhi ki.m kari.sye.aha.m? m.rda.m khanitu.m mama "sakti rnaasti bhik.situ nca lajji.sye.aha.m|


ataeva ii"svarasamiipe.asmaakam ekaikajanena nijaa kathaa kathayitavyaa|


he mama bhraataro yu.smanmadhye vivaadaa jaataa iti vaarttaamaha.m kloyyaa.h parijanai rj naapita.h|


ki nca dhanaadhyak.se.na vi"svasaniiyena bhavitavyametadeva lokai ryaacyate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


ke.saa ncit maanavaanaa.m paapaani vicaaraat puurvva.m ke.saa ncit pa"scaat prakaa"sante|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


kintu yo jiivataa.m m.rtaanaa nca vicaara.m karttum udyato.asti tasmai tairuttara.m daayi.syate|


apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्