Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 haarita.m me.sa.m praaptoham ato heto rmayaa saarddham aanandata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হাৰিতং মেষং প্ৰাপ্তোহম্ অতো হেতো ৰ্মযা সাৰ্দ্ধম্ আনন্দত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হারিতং মেষং প্রাপ্তোহম্ অতো হেতো র্মযা সার্দ্ধম্ আনন্দত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟာရိတံ မေၐံ ပြာပ္တောဟမ် အတော ဟေတော ရ္မယာ သာရ္ဒ္ဓမ် အာနန္ဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:6
19 अन्तरसन्दर्भाः  

tata.h parame"svarastasyaa.m mahaanugraha.m k.rtavaan etat "srutvaa samiipavaasina.h ku.tumbaa"scaagatya tayaa saha mumudire|


tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|


tasyodde"sa.m praapya h.r.s.tamanaasta.m skandhe nidhaaya svasthaanam aaniiya bandhubaandhavasamiipavaasina aahuuya vakti,


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


aha.m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa.ni|


yo jana.h kanyaa.m labhate sa eva vara.h kintu varasya sannidhau da.n.daayamaana.m tasya yanmitra.m tena varasya "sabde "srute.atiivaahlaadyate mamaapi tadvad aanandasiddhirjaataa|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


yati vaaraan yu.smaaka.m smaraami tati vaaraan aa prathamaad adya yaavad


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


yato.asmaaka.m kaa pratyaa"saa ko vaananda.h ki.m vaa "slaaghyakirii.ta.m? asmaaka.m prabho ryii"sukhrii.s.tasyaagamanakaale tatsammukhasthaa yuuya.m ki.m tanna bhavi.syatha?


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्