Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 kintu tava ya.h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta.m pu.s.ta.m govatsa.m maaritavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু তৱ যঃ পুত্ৰো ৱেশ্যাগমনাদিভিস্তৱ সম্পত্তিম্ অপৱ্যযিতৱান্ তস্মিন্নাগতমাত্ৰে তস্যৈৱ নিমিত্তং পুষ্টং গোৱৎসং মাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু তৱ যঃ পুত্রো ৱেশ্যাগমনাদিভিস্তৱ সম্পত্তিম্ অপৱ্যযিতৱান্ তস্মিন্নাগতমাত্রে তস্যৈৱ নিমিত্তং পুষ্টং গোৱৎসং মারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု တဝ ယး ပုတြော ဝေၑျာဂမနာဒိဘိသ္တဝ သမ္ပတ္တိမ် အပဝျယိတဝါန် တသ္မိန္နာဂတမာတြေ တသျဲဝ နိမိတ္တံ ပုၐ္ဋံ ဂေါဝတ္သံ မာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:30
10 अन्तरसन्दर्भाः  

yataste prabhuutadhanasya ki ncit nirak.sipan kintu diineya.m svadinayaapanayogya.m ki ncidapi na sthaapayitvaa sarvvasva.m nirak.sipat|


tata.h sa pitara.m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa.m na vila.mghya bahuun vatsaraan aha.m tvaa.m seve tathaapi mitrai.h saarddham utsava.m karttu.m kadaapi chaagamekamapi mahya.m naadadaa.h;


tadaa tasya pitaavocat, he putra tva.m sarvvadaa mayaa sahaasi tasmaan mama yadyadaaste tatsarvva.m tava|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्