Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tadaa sa tebhya imaa.m d.r.s.taantakathaa.m kathitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ သ တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA sa tEbhya imAM dRSTAntakathAM kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:3
9 अन्तरसन्दर्भाः  

israayelgotrasya haaritaa ye ye me.saaste.saameva samiipa.m yaata|


tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,


ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


kasyacit "satame.se.su ti.s.thatmu te.saameka.m sa yadi haarayati tarhi madhyepraantaram ekona"satame.saan vihaaya haaritame.sasya udde"sapraaptiparyyanata.m na gave.sayati, etaad.r"so loko yu.smaaka.m madhye ka aaste?


tata.h sa dvitiiyavaara.m p.r.s.tavaan he yuunasa.h putra "simon tva.m ki.m mayi priiyase? tata.h sa uktavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayata tarhi mama me.saga.na.m paalaya|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्