Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 pa"scaat sa utthaaya pitu.h samiipa.m jagaama; tatastasya pitaatiduure ta.m niriik.sya dayaa ncakre, dhaavitvaa tasya ka.n.tha.m g.rhiitvaa ta.m cucumba ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাৎ স উত্থায পিতুঃ সমীপং জগাম; ততস্তস্য পিতাতিদূৰে তং নিৰীক্ষ্য দযাঞ্চক্ৰে, ধাৱিৎৱা তস্য কণ্ঠং গৃহীৎৱা তং চুচুম্ব চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাৎ স উত্থায পিতুঃ সমীপং জগাম; ততস্তস্য পিতাতিদূরে তং নিরীক্ষ্য দযাঞ্চক্রে, ধাৱিৎৱা তস্য কণ্ঠং গৃহীৎৱা তং চুচুম্ব চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ် သ ဥတ္ထာယ ပိတုး သမီပံ ဇဂါမ; တတသ္တသျ ပိတာတိဒူရေ တံ နိရီက္ၐျ ဒယာဉ္စကြေ, ဓာဝိတွာ တသျ ကဏ္ဌံ ဂၖဟီတွာ တံ စုစုမ္ဗ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:20
22 अन्तरसन्दर्भाः  

tava putra_iti vikhyaato bhavitu.m na yogyosmi ca, maa.m tava vaitanika.m daasa.m k.rtvaa sthaapaya|


tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha.m paapamakarava.m, tava putra_iti vikhyaato bhavitu.m na yogyosmi ca|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


kintvadhunaa khrii.s.te yii"saavaa"sraya.m praapya puraa duuravarttino yuuya.m khrii.s.tasya "so.nitena nika.tavarttino.abhavata|


sa caagatya duuravarttino yu.smaan nika.tavarttino .asmaa.m"sca sandhe rma"ngalavaarttaa.m j naapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्