Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ahamutthaaya pitu.h samiipa.m gatvaa kathaametaa.m vadi.syaami, he pitar ii"svarasya tava ca viruddha.m paapamakaravam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহমুত্থায পিতুঃ সমীপং গৎৱা কথামেতাং ৱদিষ্যামি, হে পিতৰ্ ঈশ্ৱৰস্য তৱ চ ৱিৰুদ্ধং পাপমকৰৱম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহমুত্থায পিতুঃ সমীপং গৎৱা কথামেতাং ৱদিষ্যামি, হে পিতর্ ঈশ্ৱরস্য তৱ চ ৱিরুদ্ধং পাপমকরৱম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟမုတ္ထာယ ပိတုး သမီပံ ဂတွာ ကထာမေတာံ ဝဒိၐျာမိ, ဟေ ပိတရ် ဤၑွရသျ တဝ စ ဝိရုဒ္ဓံ ပါပမကရဝမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:18
36 अन्तरसन्दर्भाः  

sviiya.m sviiya.m duritam a"ngiik.rtya tasyaa.m yarddani tena majjitaa babhuuvu.h|


yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;


ataeva yuuyama iid.rk praarthayadhva.m, he asmaaka.m svargasthapita.h, tava naama puujya.m bhavatu|


tasmaad yuuyam abhadraa.h santo.api yadi nijabaalakebhya uttama.m dravya.m daatu.m jaaniitha, tarhi yu.smaaka.m svargastha.h pitaa sviiyayaacakebhya.h kimuttamaani vastuuni na daasyati?


tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha.m kathayadhva.m, he asmaaka.m svargasthapitastava naama puujya.m bhavatu; tava raajatva.m bhavatu; svarge yathaa tathaa p.rthivyaamapi tavecchayaa sarvva.m bhavatu|


"se.se sa manasi cetanaa.m praapya kathayaamaasa, haa mama pitu.h samiipe kati kati vetanabhujo daasaa yathe.s.ta.m tatodhika nca bhak.sya.m praapnuvanti kintvaha.m k.sudhaa mumuur.su.h|


tava putra_iti vikhyaato bhavitu.m na yogyosmi ca, maa.m tava vaitanika.m daasa.m k.rtvaa sthaapaya|


tadaa putra uvaaca, he pitar ii"svarasya tava ca viruddha.m paapamakarava.m, tava putra_iti vikhyaato bhavitu.m na yogyosmi ca|


kintu sa karasa ncaayi duure ti.s.than svarga.m dra.s.tu.m necchan vak.sasi karaaghaata.m kurvvan he ii"svara paapi.s.tha.m maa.m dayasva, ittha.m praarthayaamaasa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्