Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদ্ৱদহং যুষ্মান্ ৱ্যাহৰামি, একেন পাপিনা মনসি পৰিৱৰ্ত্তিতে, ঈশ্ৱৰস্য দূতানাং মধ্যেপ্যানন্দো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদ্ৱদহং যুষ্মান্ ৱ্যাহরামি, একেন পাপিনা মনসি পরিৱর্ত্তিতে, ঈশ্ৱরস্য দূতানাং মধ্যেপ্যানন্দো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒွဒဟံ ယုၐ္မာန် ဝျာဟရာမိ, ဧကေန ပါပိနာ မနသိ ပရိဝရ္တ္တိတေ, ဤၑွရသျ ဒူတာနာံ မဓျေပျာနန္ဒော ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:10
23 अन्तरसन्दर्भाः  

yo manujasaak.saanmaama"ngiikurute tamaha.m svargasthataatasaak.saada"ngiikari.sye|


tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


apara.m yu.smabhya.m kathayaami ya.h ka"scin maanu.saa.naa.m saak.saan maa.m sviikaroti manu.syaputra ii"svaraduutaanaa.m saak.saat ta.m sviikari.syati|


kintu ya.h ka"scinmaanu.saa.naa.m saak.saanmaam asviikaroti tam ii"svarasya duutaanaa.m saak.saad aham asviikari.syaami|


yu.smaanaha.m vadaami tathaa na kintu mana.hsu na parivarttite.su yuuyamapi tathaa na.mk.syatha|


apara nca sa kathayaamaasa, kasyacid dvau putraavaastaa.m,


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


praapte sati bandhubaandhavasamiipavaasiniiraahuuya kathayati, haarita.m ruupyakha.n.da.m praaptaaha.m tasmaadeva mayaa saarddham aanandata|


atastvaa.m vyaaharaami, etasyaa bahu paapamak.samyata tato bahu priiyate kintu yasyaalpapaapa.m k.samyate solpa.m priiyate|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


sa ii"svariiya.h "soka.h paritraa.najanaka.m niranutaapa.m mana.hparivarttana.m saadhayati kintu saa.msaarika.h "soko m.rtyu.m saadhayati|


ko jaanaati k.sa.nakaalaartha.m tvattastasya vicchedo.abhavad etasyaayam abhipraayo yat tvam anantakaalaartha.m ta.m lapsyase


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्