Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 apara nca piilaato ye.saa.m gaaliiliiyaanaa.m raktaani baliinaa.m raktai.h sahaami"srayat te.saa.m gaaliiliiyaanaa.m v.rttaanta.m katipayajanaa upasthaapya yii"save kathayaamaasu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ পীলাতো যেষাং গালীলীযানাং ৰক্তানি বলীনাং ৰক্তৈঃ সহামিশ্ৰযৎ তেষাং গালীলীযানাং ৱৃত্তান্তং কতিপযজনা উপস্থাপ্য যীশৱে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ পীলাতো যেষাং গালীলীযানাং রক্তানি বলীনাং রক্তৈঃ সহামিশ্রযৎ তেষাং গালীলীযানাং ৱৃত্তান্তং কতিপযজনা উপস্থাপ্য যীশৱে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ပီလာတော ယေၐာံ ဂါလီလီယာနာံ ရက္တာနိ ဗလီနာံ ရက္တဲး သဟာမိၑြယတ် တေၐာံ ဂါလီလီယာနာံ ဝၖတ္တာန္တံ ကတိပယဇနာ ဥပသ္ထာပျ ယီၑဝေ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzavE kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:1
8 अन्तरसन्दर्भाः  

prabhaate jaate pradhaanayaajakalokapraaciinaa yii"su.m hantu.m tatpratikuula.m mantrayitvaa


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa.h paraspara.m uktavanta.h pa"syata ye kathaa.m kathayanti te sarvve gaaliiliiyalokaa.h ki.m na bhavanti?


tasmaajjanaat para.m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata.m graahiitavaan tata.h sopi vyana"syat tasyaaj naagraahi.no yaavanto lokaa aasan te sarvve vikiir.naa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्